SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रह्यासंग्रहः। [१ प्र.] इति । अन्योऽपि विशेषः,-"तस्य या प्रामुखी शाखा"-इत्यादिकः कर्मप्रदीपादुपलब्धव्यः ॥ प्रमन्थचात्रोबिलीनां परिमाणमाह, अष्टाङ्गलः प्रमन्यः स्याचाच स्यात् दादशाङ्गुलम्॥६॥ आबिलो दादशैव स्यादेतन्मन्यनयन्त्रकम् । चारगर्भस्यो मन्थनार्थः काष्ठविशेषः प्रमन्यः । सोऽयं प्रमन्थोऽष्टाङ्गलः स्थात्। स खल्वयं प्रमन्थः उत्तरारणे: काष्ठशकलमुद्धृत्य कर्त्तव्यः । “उत्तरारणिनिष्यन्नः प्रमन्थः सर्वदा भवेत्” । इति कर्मप्रदीपवचनात् । चात्रम्-मन्थनदण्डरूपं द्वादशाङ्गलपरिमितं स्यात् । ओबिली च-चात्रोर्द्धस्थलौहशङ्कशिरसि निबद्धकाष्ठविशेष रूपा बादशाङ्गलैव स्यात् । एतत् सर्वं यथाविधि विन्यस्तं मन्थन यन्त्रमित्युच्यते । चात्रमाबिली च मारवद्दारुणा निर्मातव्यम् । “मारवद्दारवं चात्रमाबिली च प्रशस्यते” । इति कर्मप्रदीपवचनात्। विन्यामप्रकारत्खमीषां कर्भप्रदीपादुपलब्धव्यः । अथेदानी देवयोनिसंज्ञकं मन्यनस्यानमाह,मलादष्टाङ्गलमुत्सृज्य चीणि चीणि च पार्श्वयाः॥८॥ देवयोनिः स विज्ञेयस्तत्र मथ्यो हुताशनः । अरण्या मूलदेशादष्टाङ्गलं त्यत्वा, पार्श्वयोश्च त्रीणि त्रीण अग्लानि त्यत्वा यः सन्धिप्रदेशो लभ्यते, स खल्वयं देवयोनिविजेयः । तत्रानिर्मथ्यः । प्रकारान्तरमाह, For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy