SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ प्र. एघासंग्रहः ८१३ मूलादष्टाङ्गुलं त्यका अग्रात्तु हादशाङ्गुलम् ॥ ८१॥ देवयोनिः स विज्ञेयस्तच मथ्या हुताशनः । ऋज्वर्थः श्लोकः । प्रकारान्तरं मन्थनप्रकारश्च कर्मप्रदीपादुपलब्धव्यम् ॥ सुवस्वरूपमाह, खादिरोऽरत्निदीर्घः स्यात् सुवोऽङ्गुष्ठपर्ववृत्तः॥८॥ खदिरकाष्ठनिर्मितोऽरनिदीर्घः सुवः स्यात् । अरनिदि वितस्तिरिति दीक्षितभाष्यम् । अङ्गुष्ठपर्बपरिमाणेन वृत्तोवर्तुलः । सुवस्य धारणदण्डः खल्वयमङ्गुष्ठपर्ववृत्तः स्यात् । अग्रे पुनरस्य नाशारन्धवत् मध्यस्थितमादमङ्गष्टदयपरिमाणं वर्तुलं विलं विज्ञेयम् । तदाह कर्मप्रदीपः । "खादिरो वाऽथ पालाशो दिवितस्तिः सुवः स्मृतः । खुग्वाडमात्रा विज्ञेया वृत्तस्तु प्रग्रहस्तयोः । सुवाग्रे घाणवत् खातं यङ्गुष्ठपरिमण्डलम् । जुहाः शराववत् खातं मनिर्वाहं षडङ्गलम्” । इति। अग्रभागे अङ्गष्ठपर्वभ्यां वृत्तोवलः, इति वा वर्णनीयम् ।। सुचः खरूपमाह, पाणी खुचं वाहुमावों पाणितलाकारपुष्कलाम्। त्वग्विलां त्वग्रे कुर्चीत मेक्षणं सुकसुवादिवत् ॥८३॥ पर्णः पलाशः-दत्यनान्तरम्। पार्णी पलाशसंबन्धिनीम्, बाहुमात्री बाहुपरिमिताम् , अग्रे अग्रदेशावच्छेदेन,-पाणितलाकार For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy