SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गृह्यासंग्रहः । Acharya Shri Kailassagarsuri Gyanmandir "प्रागुदीच्यां दिशि न्यग्रोधराङ्गामुभयतः फलामखामामकृमिपरितृप्तां त्रिः सप्तैर्यवैमासेवा परिक्रीयोत्थापयेत्” - इत्यादि के राङ्गा कर्माणि शोभनो नामाग्निः । सीमन्ते सीमन्तकरणे । स्पष्टमन्यत् ॥ [१. प्र.] こ नाम्नि च पार्थिवा ह्यग्निः प्राशने च शुचिस्तथा । सभ्यनामाऽथ चूड़े तु व्रतादेशे समुद्भवः ॥ ४ ॥ " नामकरणे पार्थिबेा नामाग्निः । श्रन्नप्राशने शुचिर्नामाग्निः । चूड़ाकरणे सभ्यो नामाग्निः। ‘सत्यनामा' - इति रघुनन्दनः पठति । व्रतानाम्गोदाने विशेषस्य वच्यमाणत्वात् व्रातिकादित्यव्रतमहानाम्निकोपनिषदज्यैष्टमाम्नाम्, श्रदेशे उपदेशे समुद्भवो नामाग्निः कथितः ॥ गोदाने सूर्य्यनामा तु केशान्ते यग्निरुच्यते । वैश्वानरा विसर्गे तु विवाहे योजकः स्मृतः ॥ ५ ॥ गोदाने गोदानिकते सूर्य्यनामा श्रमि: । गोदानाङ्के मयाले केशान्ते कर्माणि श्रग्निनामाग्निः । विसर्गे - व्रतप्रस्तावात् व्रतानन्तरं करणीये मीत्यागे समावर्त्तनापरनामधेये गृह्येोके श्रानावनाख्ये कर्म्मणि - इत्येतत् । “मौञ्जीविसर्गे त्यागे वैश्वानरा नामाग्निः”— इति दीक्षितभाष्यम् । विसर्गे दाने, - इति केचित् । विवाहे योजका नामाग्निः || I चतुर्थ्यान्तु शिखीनाम धृतिरग्निस्तथाऽपरे । आवसथ्ये भवेा ज्ञेया वैश्वदेवे तु पावकः ॥ ६ ॥ * नाम्नि स्यात्, – इति पाठान्तरम् । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy