SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गृह्यासंग्रहः । Acharya Shri Kailassagarsuri Gyanmandir [१] प्र.] चतुर्थ्याम्- गृह्येोके चतुर्थीकर्म्मणि शिखी नामाग्निः । श्रपरे श्राचार्य्यीस्तथा चतुर्थीकणि ष्टतिनामानमग्निमाज : - इति दीक्षितरामकृष्णः । श्रपरे धृतिहोमादौ धृतिर्नामाग्निः - इति रघुनन्दनः । तत्र ब्रूमः । धृति मे धृतिर्नामाग्निर्युक्तः । कुतः ? | शब्दसाम्यात् । धृतिनामा खलनिर्धृतिहो मे श्रागच्छति हृदयम् । श्रागच्छति चेत्, न युज्यते विनाकारण मुत्त्रष्टुम् । एवञ्च श्रग्निनाम्नां सप्तत्रिंशत्स्याप्याजयेनोपपत्स्यते । मतान्तरत्वे खज्वेतस्य सा नातीव समञ्जमा स्यात् । श्रावसथ्ये गृह्येऽग्नौ भवो नामाग्निज्ञातव्यः । ग्टह्यः, औपासनः, श्रावसथ्यः, — इति ह्यनर्थान्तरम् । वैश्वदेवे कणि पुनः पावको नामाग्निः ॥ ब्रह्मा वै गार्हपत्ये स्यादीश्वरो दक्षिणे तथा । विष्णुराहवणीये तु अग्निहेाचे चयेाऽग्नयः॥ ७ ॥ गार्हपत्येऽमी ब्रह्मा नामाग्निः स्यात् । एवमुत्तरचापि । दक्षिणे दक्षिणानौ । श्रौते खत्वग्निहोत्रे एते चयोऽग्नयो भवन्ति ॥ लक्षहेामे वह्निनीम* कोटिहोमे हुताशनः । प्रायश्चित्ते विधिश्चैव पाकयज्ञे तु साहसः ॥ ८॥ ७७७ प्रायश्चित्ते प्रायश्चित्तहामे विधिर्नामाग्निः । 'विधु:', - इति रघुनन्दनः पठति । पाकयज्ञे साहसेा नामाग्निः । श्लिष्टमन्यत् । श्राह । कः पुनः * लक्षहेामे तु वह्निः स्यात्,- - इति पाठान्तरम् । 5 F For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy