SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४० गोभिलीयं 1. प्र. ८ का पूर्णहोमः । कर्त्तव्यः, इति सूत्रशेषः । स खल्वयं पूर्णहोमो यजनीयप्रयोगो भवति । व्याख्यातमेतत्। होमश्चायमाज्येन करणीयः । द्रव्यानुपदेशात् । एका चेयमाहुतिः क्षिप्रहामन्यायेन स्यात् । एवमुत्तरत्रापि ॥०॥ २३ ॥०॥ इन्द्रामवदादिति च ॥ २४ ॥ 'इन्द्रामवदात्तमोवः' इति मन्त्रेण च होमो यजनीयप्रयोगः ॥०॥ ॥ २४ ॥ ॥०॥ अनयोः खलु यजनीयप्रयोगात्योर्मध्यात्, यशस्कामः पूर्वा५ सहायकाम उत्तराम् ॥ २५ ॥ यशस्कामः पूर्वामाहुतिं जुहुयात् । सहायकाम उत्तरामाहुति जुहुयात् ॥ ॥ २५ ॥०॥ इति महामहोपाध्यायराधाकान्तमिद्धान्तवागीशभट्टाचार्यात्मजस्य श्रीचन्द्रकान्ततकीलङ्कारस्य कृतो गोभिलीयग्टह्यस्वभाव्ये चतुर्थप्रपाठकस्य अष्टमी काण्डिका ॥ ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy