SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृह्यसूत्रम् । [8 प्र.का. ] ७३९ आह । केन द्रव्येण जुहुयात् ? | द्रव्यानादेशादाज्येन । एवमेके । उत्तरसुचदर्शनात् पण्यावयवेन । एवमपरे । येषां पठानामवयव होमाद् विनाश:, - यथा मणिरत्नादीनाम्, तेषामाज्येन, येषां पुनवयवामादपि न विनाश:, - यथा धान्यादीनाम्, तेषामवयवेनैव होमः । एवमन्ये । किं पुनरत्र युक्तम् ? । पण्यावयवेन - इत्याह। कुतः?। उत्तरसुचादेव । पण्यशब्दो वृद्धावपि प्रयुज्यते,— इति तस्याप्यत्र ग्रहणमिच्छन्ति । एका चेयमाहुतिः । सकृच्च प्रयोगः ॥ ॥ ० ॥ १८ ॥ ० ॥ वाससस्तन्तून् ॥ २० ॥ वासमः पण्यस्य तन्तून् दशासूत्राणि जुहुयात्, पूर्वेकेन विधिना ॥ 11 0 11 3 0 11 0 || गोबीलान् ॥ २१ ॥ गाः पण्यस्य बालान् लाङ्गूललोमानि जुहुयादित्यनुवर्त्तते ॥ ० ॥ २१ ॥ ० ॥ एवमितरेभ्यः पण्येभ्यः ॥ २२ ॥ इतरेभ्यः पण्येभ्यः सकाशात्, एवमवयवमुद्धृत्य जुहुयात् । अत्र पण्यहोमकर्मणः परिसमाप्तिः । फलमप्यस्य कर्मणः पण्यमेव कल्पयितव्यं भवति । कुतः ? | उपस्थितत्वात् । पद होममिति वचनाच्च ॥०॥ ॥ २२ ॥ ॥०॥ पूर्ण होमो यजनोयप्रयेागः ॥ २३ ॥ 'पूर्ण हामं यशसे जुहोमि' - इति पूर्णशब्देोपलक्षितेन मन्त्रेण हामः 512 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy