SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ प्र. ८ का. ग्टह्यसूत्रम् ७३५ तथोकाः। अवरायशब्देनैतत् दर्शयति, धूमप्रमाणान्यत्वबहुत्वाभ्यां फलान्यत्वबहवं भवति, परन्तु न्यूनकन्येऽपि त्रयो ग्रामा: सम्पद्यन्ते,इति । अपरे तु मन्यन्ते,-ज्वालादीप्तितारतम्येनापि फलतारतम्यं भवति, इति ॥०॥ १६ ॥०॥ अमोघं कर्मेत्याचक्षते ॥ १७॥ इदं ग्रामकामकर्म अमोघं अव्यर्थमिति प्राचक्षते कथयन्नि प्राचार्याः । अमोघवचनेनैतदर्शयति, यदि ज्वाला न भवति, धूमाऽपि न जायते, तथापि नैवेदं कर्म मोघं भवति, अपितु कियदपि ग्रहक्षेत्रादिक फलमस्य स्यादेव, इति । कुतः ? । अमोघवचनस्यैवमर्थत्वात् ॥ ॥०॥ १७ ॥०॥ वृत्त्यविच्छित्तिकामा हरितगोमयान सायं यात् ॥ १८॥ वृत्तिवर्त्तनमुपजीवनमित्यनान्तरम् । अविच्छित्तिरविच्छेदः-अविच्युतिरित्येतत् । वृत्तेरविच्छित्तिः वृत्त्यविच्छित्तिः । तां कामयते,इति वृत्त्यविच्छित्तिकामः । आह । कतमा पुनरिह वृत्ति रभिप्रेता ?। शिलाञ्छादिरूपा,इति ब्रूमः । कुतः ? । तस्या एव ब्राह्मणदि वृत्तितया प्रमंशनात् । तथाच दृत्तिमुपक्रम्य मारति भगवानत्रिः । “मचैष धाऽभिहितः संस्थिता यत्र वर्णितः । बहुमानमिह प्राप्य प्रयान्ति परमां गतिम्" ! इति । मनुरपि । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy