________________
Shri Mahavir Jain Aradhana Kendra
७३४
www.kobatirth.org
इति ॥ ० ॥ १४ ॥ ० ॥
तस्याञ्च सर्पिराजत्याम्
गौभिलीयं
Acharya Shri Kailassagarsuri Gyanmandir
“जुहुयात्' । कुत्र जुहुयात् ? । प्रतप्ते स्थण्डिले, — इत्याह । कुतः ? | प्रकृतत्वात् । अथापि स्यात्, – जुहोति चोदनाबलाद पाढेष्वेवाङ्गारेषु होम: ?, - इति चेत् । नैतदेवम् । कस्मात् ? । यस्मादेवंमति स्थण्डिलप्रतापनोपदेशोऽनर्थकः स्यात् । अपोहनेोपदेशेन चाङ्गाराणां स्याण्डल - प्रतापनमात्रार्थतया कमीनङ्गत्वावगतेः । एवञ्च अनग्निकत्वादत्र क्षिप्रहामधी न स्यात्, किन्तु उदकहोमवत् यावदुक्तमेव स्यात्, -- इति द्रष्टव्यम् । अत्र च स्थण्डिल प्रतापनादौ यद्यपि मन्त्रो नोपदिश्यते, तथापि न व्याहृतिप्रयोगः, किन्तु द्वष्णीमेव करणीयम् । तथा च ग्टह्यामंग्रहः ।
" पाहोन मुखेनैव होमे स्विष्टकृते तथा ।
व्याहृतीने प्रयोक्तव्या मुखे नानु च लक्षणम्” ।
४ प्र.का.)
ज्वलन्त्यां द्वादशग्रामाः ॥ १५ ॥
अस्य भवन्ति । फलविधिरयं न फलार्थवादः । कथं ज्ञायते ? | काम्यानां श्रूयमाणफलत्वस्य रात्रिमत्रन्यायेन वर्णयितुमुचितत्वात् । तस्मात् ग्रामकामस्यात्राधिकारः ॥ ० ॥ १५ ॥ ०॥
धूमे चप्रवराड्याः ॥ १६ ॥
श्रहुत्यामज्वलन्त्यां केवले धूमे जायमाने यवरायः ग्रामाः श्रस्य भवन्ति । श्रवरार्द्धशब्दो हीनवचनः । त्रयोऽवरायाः हीना येषां ते
For Private and Personal Use Only