SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७३४ www.kobatirth.org इति ॥ ० ॥ १४ ॥ ० ॥ तस्याञ्च सर्पिराजत्याम् गौभिलीयं Acharya Shri Kailassagarsuri Gyanmandir “जुहुयात्' । कुत्र जुहुयात् ? । प्रतप्ते स्थण्डिले, — इत्याह । कुतः ? | प्रकृतत्वात् । अथापि स्यात्, – जुहोति चोदनाबलाद पाढेष्वेवाङ्गारेषु होम: ?, - इति चेत् । नैतदेवम् । कस्मात् ? । यस्मादेवंमति स्थण्डिलप्रतापनोपदेशोऽनर्थकः स्यात् । अपोहनेोपदेशेन चाङ्गाराणां स्याण्डल - प्रतापनमात्रार्थतया कमीनङ्गत्वावगतेः । एवञ्च अनग्निकत्वादत्र क्षिप्रहामधी न स्यात्, किन्तु उदकहोमवत् यावदुक्तमेव स्यात्, -- इति द्रष्टव्यम् । अत्र च स्थण्डिल प्रतापनादौ यद्यपि मन्त्रो नोपदिश्यते, तथापि न व्याहृतिप्रयोगः, किन्तु द्वष्णीमेव करणीयम् । तथा च ग्टह्यामंग्रहः । " पाहोन मुखेनैव होमे स्विष्टकृते तथा । व्याहृतीने प्रयोक्तव्या मुखे नानु च लक्षणम्” । ४ प्र.का.) ज्वलन्त्यां द्वादशग्रामाः ॥ १५ ॥ अस्य भवन्ति । फलविधिरयं न फलार्थवादः । कथं ज्ञायते ? | काम्यानां श्रूयमाणफलत्वस्य रात्रिमत्रन्यायेन वर्णयितुमुचितत्वात् । तस्मात् ग्रामकामस्यात्राधिकारः ॥ ० ॥ १५ ॥ ०॥ धूमे चप्रवराड्याः ॥ १६ ॥ श्रहुत्यामज्वलन्त्यां केवले धूमे जायमाने यवरायः ग्रामाः श्रस्य भवन्ति । श्रवरार्द्धशब्दो हीनवचनः । त्रयोऽवरायाः हीना येषां ते For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy