SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७३६ इति । www.kobatirth.org गोभिलीयं “अद्रोहेणैव भूतानामल्पट्रोल वा पुनः । या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि । यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः । क्लेशेन शरीरस्य कुर्वीत धनमञ्चयम् । ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न ववृत्त्या कदाचन" | " Acharya Shri Kailassagarsuri Gyanmandir "न लोकवृत्तं वर्त्तेत वृत्तिहेतोः कथञ्चन । श्रजिह्मामशठां शुद्धां जीवेद्वाह्मणजीविकाम्" | इति च । तस्मात् युक्ता अभ्युदयहेतेाः शुद्धाया वृत्ते रविच्छित्तिकामना । अपर आह । वृत्तिशब्देन श्रुतिस्मृतिविहितकर्मानुष्ठानमुच्यते । कुतः ? | " यावज्जीवमविच्छिन्नां वृत्तिं यस्त्वनुतिष्ठति । crissarda विधिना म परं ब्रह्म विन्द ते” । इति स्मरणात् । मनुवचनाञ्च । ४ प्र.का.] " एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती । स्नातकव्रतकल्पश्च सत्वशुद्धिकरः शुभः” । इति । तदसङ्गतम् । कुतः ? | वृत्तिशब्दस्यैदमर्थ्याप्रसिद्धेः । स हि जीवनोपायमाह - इति स्मृतिषु प्रसिद्धम् । यदपि स्मरणम् - " याव - ज्जीवमविच्छिन्नाम्” – इत्यादि, तदपि श्रस्मदुक्तामेव वृत्तिं स्तौति । तस्या अपि प्रसंशार्हत्वात् । न भवदुक्काम् । अप्रमिद्धेरेव । मनुरपि चतुर्थे - ऽध्याये प्रथममस्मदुपवर्णितां वृत्तिं परतस्तु खातकव्रतमभिधाय For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy