SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ प्र. ८ का. ग्टह्यसूत्रम् । ७३३ ७३३ प्रायसान् बधकामः ॥ १२॥ अयो लौहम् । तद्भवान् श्रायसान् शङ्कन्,-प्रकृतत्वाच्छतमंख्याकान् , प्रकृतेनैव विधिना जड्यात् । कः? । बधकामः । हननं बधः,इत्यनान्तरम् । तं कामयते यः, सेोऽयं बधकामः । कस्य बधकामः ? । शत्रूणामर्थात् ॥०॥ १२ ॥०॥ ___ अथापरम् ॥ १३॥ अथशब्दः,-बधकामकर्मणा व्यवहितस्यापि पूर्वप्रकृतस्यार्द्धमासवतस्यानुमन्धानार्थः । अईमामव्रते दे कर्मणी,-इल कम्। तत्रैकमायुःकामस्योक्तम् । अथापरमपि अर्द्धमासव्रतं कर्म ग्रामकामस्य वर्त्तिव्यते,इत्यर्थः ॥०॥ १३ ॥०॥ प्राङ् वादङ् वा ग्रामानिष्कम्य चतुष्यथे पर्वते वाऽऽरण्यैीमयैः स्थण्डिलं प्रताप्यापोह्याङ्गारान मन्त्रं मनसाऽनुद्रत्य सर्पिरास्येन जुहुयात् ॥ १४ ॥ 'प्राङ् वोदङ् वा ग्रामानिष्क्रम्य', इत्युक्तार्थम् । 'चतुष्पथे पर्वते वा' । चतुष्पथपर्वतौ प्रसिद्धौ। तयोरन्यतरस्मिन् । 'अरण्ये भवन ग्राम्यैः, 'गोमयैः', न दारुभिः, 'स्थण्डिल' लोहपात्रं, 'प्रताप्य' प्रकर्षणातिशयं तापयित्वा, तस्मात् स्थण्डिलात् 'अङ्गारान्' अग्निमयान् , 'अपोह्य' अपाकृत्य, ‘मन्त्र' प्रकृतमेकाक्षामन्त्रं, ‘मनसा' हृदयेन, 'अनुद्रुत्य' अनुस्मृत्य, 'मर्पिः' घृतं, 'श्रास्येन' मुखेन, For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy