SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ਗੇ।ਮਿਥੀ ਹੱ Acharya Shri Kailassagarsuri Gyanmandir ६१८ [8 प्र. ६ का.] निर्णेौदः, — इत्येकवचनात् सर्व्वीभिरेवाहुतिः स्यादित्यपि कदाचि " दाशङ्का स्यात् कस्यचिन्मन्दमतेः श्रतस्तन्निरासार्थमाचार्य एकैक येत्याह ॥ ० ॥ ५ ॥ ० ॥ किं मन्त्राणं पाठक्रमेणैव श्रष्टावाजतयो होतव्या: ? । न । कथन्तर्हि ? | या तिरीति सप्तमी ॥ ६ ॥ या तिरीत्यनया ऋचा सप्तमी इतिहीतव्या । सेयमृक् प्रदेशान्तरपठितेति द्रष्टव्यम् । तदेवमष्टर्श्वस्य षड्भिर्ऋग्मिः पाठक्रमात् षड़ातीला, या तिरश्चीत्यनया ऋचा प्रदेशान्तरपरिपठितया सप्तम्यतितव्या । स्थिता तावदविनियुक्तैवाष्टर्चस्य सप्तमी ऋगटमी च ॥ ० ॥ ६ ॥ ० ॥ तदनन्तरम्,— वामदेव्यर्च्चः ॥ ७ ॥ वामदेवो नाम ऋषिः, तदीया ऋच: वामदेव्यचः । श्रथ वा । वामदेव्यं नाम साम, तत् यासु ऋतु गीयते ता वामदेव्यर्थः । 'कयानश्चित्र आभूवत्' – इति व्यूचा भष्यते । तामामध्येककयैव ऋचा -- हेामः स्यात्, न तु व्यूचेनैव । कुतः ? । एकैकया, -- इत्यनुवर्त्त - नात् । तदिदमुपरिष्टात् स्पष्टीकरिष्यामः ॥ ० ॥७॥०॥ एतदनन्तरञ्च, For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy