SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ प्र. ६ का.] ग्टह्यसूत्रम् । O स ख त्वयमलहमीनिर्णदो हामः, यजनीयप्रयोगः । ४॥ यजनीयेऽहनि प्रयोगोऽनुष्ठानं यस्य, सोऽयं यजनीयप्रयोगः । पक्षादियज्ञदिने कर्त्तव्यः, इत्यर्थः । यद्यपि, यजनीयप्रयोगोऽयं, तथापि तदीयचरूणा न करणीयः, किन्तु द्रव्यानादेशादाज्येनैव स्यात् । एवं वायजनीयस्य प्रयोगोऽनुष्ठानं यस्य सोऽयं यजनीयप्रयोगः । न ख चस्य यजनीयप्रयोगत्वं विज्ञातं येनायमनुवादः स्यात्, किन्तु अविज्ञातं विधीयते । तेन, यजनीयवत् प्रयोगः, इत्यर्थः, सिद्धो भवति। तस्मात् धर्मप्रदेशोऽयम् । “उपोव्य तु यजनीयप्रयोगेषु”इति सृत्रित उपवासाऽत्र प्रदिश्यते । कथं पुनरसति वतिप्रत्यये वत्यर्थः शक्योऽवगन्तुम् ? । शक्यः, इत्याह । कथम् ? । यजनीयशब्दोऽयं कर्मणा सम्बन्धः तत् सहचरितं उपवासधर्म शक्नोति लक्षणया गमयितुम् । शक्नोति बेगमयितुं, प्रदेशुमपि पाहोति । एवं खल्वन्तरेणापि वतिप्रत्ययं वत्यर्थः शक्योऽवगन्तुम् । स खल्वय मर्थः मप्तमाध्याये प्रपञ्चितः, तत्रैवानुसन्धयः ॥०॥४॥ ० ॥ अथेदानीमलक्ष्मीनिर्णदो होमोऽभिधीयते, मनाधिम इत्येकैकया ॥ ५॥ महाधिमे, इत्यादिकोऽष्टाऽत्राभिप्रेतो बोद्धव्यः । तामां खल्दयानाचामेकैकया ऋचा एकैका आहुति हातव्या । अलक्ष्मी For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy