SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ प्र. ४ का.] रह्यसूत्रम्। एका कः॥८॥ कर्त्तव्या, इति सूत्रगेषः । अतिदेशात् तिमृणं प्राप्तत्वादेकेत्युच्यते । सा खल्वियं दक्षिणाग्रा स्यात् । कस्मात् ?। अन्वष्टक्यकर्मणि आग्नेय्य भिमुखीनां कर्पूणमाग्नेय्यभिमुखीभिः कुशैः स्तरणदर्शनात्, दह च दक्षिणायैः कुणैः परिस्तरणेपदेशात् का अपि दक्षिणाग्रत्वावगमात् । तथा चोक्तम्। “दक्षिणान्तात्तदोस्तु पित्यज्ञे परिस्तरेत्” । इति । दक्षिणाग्रामिति पाठे व्यकमेव का दक्षिणाग्रत्वम् ॥०॥८॥०॥ तस्या दक्षिणतोऽग्नेः स्थानम् ॥६॥ तस्याः की दक्षिणतो दक्षिणस्यां दिशि अग्नेः स्थानं, न पुनरन्वष्टक्यकर्मवत् पूर्वतः ॥०॥ ८ ॥०॥ .. नाचोल्मुकनिधानम् ॥ १० ॥ दक्षिणार्द्ध कर्पूणां यदुलमुकनिधानं तत्रोक्तमासीत्, तदत्र न कर्त्तव्यम् ॥०॥ १० ॥०॥ न स्वस्तरः॥ ११ ॥ तत्र कर्पूणां पश्चात् यदुक्तमासीत्, सोऽयं स्वस्तरोऽत्र न कर्त्तव्यः ।। ॥०॥ ११ ॥०॥ नाञ्जनाभ्यञ्जने ॥ १२॥ अत्र कर्त्तव्ये । अञ्जनञ्च अभ्यञ्जनञ्च ते अञ्जनाभ्यञ्जने । अञ्जनं For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy