SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोभिलीयं [४ प्र. 8 का.] सौवीराञ्जनं व्याख्यातमेव । अभ्यज्यतेऽनेन, इत्यभ्यञ्जनं तैलम् ॥०॥ न सुरभि ॥१३॥ अत्र कर्त्तव्यम् ॥०॥ १३ ॥०॥ न निहूवनम् ॥ १४ ॥ निहवनं नमस्कारोपलक्षितै मन्त्रैः-दक्षिणेत्तानो पाणी कृत्वा,इत्येवमादिना तत्र यदुक्तमासीत्, तदत्र न कर्त्तव्यम् । ते खल्विमे अतिदेशागता दह प्रतिषिध्यन्ते ॥०॥१४॥०॥ उदपावान्तः ॥ १५ ॥ पिण्डपरिषेकार्थमुदपात्रमन्तो यस्य, सोऽयमुदणत्रान्तः पिण्डपिटयज्ञः स्यात् । ननु, एतदवाच्यम्, अतिदेशादेव प्राप्तत्वात्। उच्यते । यावदुक्तकरणार्थमेतदुच्यते। तेन, गन्धादीन् निःक्षिपेत्तूष्णीम्'-दूत्यादिकं कर्म अत्र न भवति । अन्यदपि प्रयोजनमुत्तरत्र वक्ष्यामः ॥०॥ ॥१५॥०॥ वासस्तु निदध्यात् ॥ १६ ॥ ऋजुरक्षरार्थः । ननु, किमर्थमिदमुच्यते, वास: खल्वतिदेशादेव लभ्यते ? । वासोऽन्तरविधानार्थम्-इत्याह । तुशन्देन किं वासो व्यवच्छिद्यते । कथं ज्ञायते ? । पूतिं खलु वासोऽतिदेशादेव प्राप्यते,इति तदर्थं पुन: सूत्रणमनर्थकमेव स्यात् । तस्माद् वासा For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy