SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8 प्र. २ का. ] इति । अत्र च 'गन्धोदकञ्च - इति चकारं कुर्व्वन् गन्धोदकस्थापि, तिलोदकवत् मन्त्रेण पात्रेषु दानं बोधयति । " श्रस्मिन्नवसरे तिलगन्धादकैः पात्राणां पूरणं कर्त्तव्यम् । उपयोग स्ववने - जनार्थतया पश्चात् स्वत्रयिष्यति” – इति नारायणपाध्यायाः ॥ ● ॥ ३६ ॥ ०॥ गृह्यसूत्रम् । तथा गन्धान् ॥ ३७ ॥ प्रकारेण—नामग्रहणपूर्व्वकं मन्त्रोच्चारणेनेत्यर्थः । तथा तेनैव गन्धान् - बहुवचनात् गन्धादीन्, ददाति । दानञ्चामोषां ब्राह्मण हस्तेष्वेव न पात्रेषु । कस्मात् ? । “गन्ध पुष्प धूप दीपाच्छादनानां प्रदानम्”–इत्यस्मत् श्राद्धकल्पहृत्रात् । “गन्धान् ब्राह्मणसात् कृत्वा पुष्पाण्यतुभवानि च । धूपञ्चैवानुपूर्वेण श्रम कुर्य्यादतः परम्" । इति च कर्मप्रदीपवचनात् ॥ ० ॥ ३७ ॥ ०॥ ६३३ करिष्यामीत्यामन्त्रणः हाष्यतः ॥ ३८ ॥ होय्यतः होमं करिष्यते। यजमानस्य ' अग्नौ करिष्यामि'इत्यामन्त्रणं कर्त्तव्यम् । ननु, आमन्त्रणं करोति, — इति वक्तव्ये किमर्थं होय्यतः, — इति विभक्तयतिक्रमः क्रियते ? । उच्यते । श्रामन्त्रणं करोति — इत्युक्ते गन्धादिप्रदानादनन्तरमेव श्राम - न्त्रणं स्यात् । होय्यतः - इति तु कुर्व्वन् होमं करिष्यत एव आमन्त्रणं न गन्धादिप्रदानात् परत एव – इत्युपदिशति । तेन, 4 L For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy