SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३४ गोभिलीयं [४ प्र. २ का.] मध्ये अन्यदपि किञ्चित् कर्म अस्ति, दूत्यवगच्छामः। किं तत् ?। भूमिशोधनमण्डलकरणादि । तदिदमर्थ होव्यतः, इति विभत्यतिक्रमः क्रियते । एवमेके । 'अग्नी कुर्यादतः परम्"इति वचना नात्रास्मिन्नवसरे भूमिशोधनादि । एवमपरे । तदत्र भवन्तो भूमिदेवाः प्रमाणम् । तदिदमामन्त्रणं सर्वेषां ब्राह्मणानां मकदेव स्थात्, प्रधानस्यैकस्यैव वा। कस्मात् ? । “सर्वत्र प्रश्नेषु पनि मर्द्धन्यं पृच्छति सर्वान् वा” इति ग्रन्थान्तरात् ॥०॥ ३८ ॥०॥ तैश्च ब्राह्मणैः, कुर्वित्युक्ते क से चरू समवदाय मेक्षणेनापघातं जुहुयात्-स्वाहा सेोमाय पितृमत इति पूवी५ स्वाहाऽमयेकव्यवाहनाय इत्युत्तराम् ॥ ३९ ॥ ऋजुरक्षरार्थः । अत्र किञ्चिदतव्यमस्ति । यथानिर्देशमेवैष होमः कर्तव्यः, न पुनर्मन्त्रान्ते वाहाकारः प्रयोक्तव्यः । परन्तु, स्वाहाकारेण हुत्वा पश्चात् सोमाय पिटमते, इत्यादि मन्त्रशेषः समापनीयः । ॐकारश्च प्रत्येकं मन्त्रादौ न करणीयः । तथाच कर्मप्रदीपः। "स्वाहां कुर्य्या नचात्रान्ते नचैव जुहुयाद्धविः । स्वाहाकारेण हुत्वाऽग्नौ पश्चान्मन्त्रं समापयेत"। इति । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy