SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२० ज्ञाताधर्म कथासूत्रे मतं सत्यमिति सर्वदैव चिन्तयेत्, जितरागद्वेष मोहा निःस्वार्थपरानुग्रहपरा यणा नान्यथा वादिनो भवन्तीति भावः । खलु इह अस्मिन् भवे चैव निश्चयेन बहूनां श्रमणानां वद्दीनां श्रमणीनां श्रावकानां श्राविकानांचाचनीय पूजनीयो भवति यावदनाद्यनंतचतुर्गतिक संसारस्यान्तं व्यतित्रनिष्यति - संसारसागरं तरिष्यति । सुधर्मास्वमीमाह- एवममुना प्रकारेण अनेनोपनयवचनेन खलु निश्वये हे जम्बूः श्रमणेन भगवता महावीरेण यावत्संप्राप्तेन ज्ञातानां तृतीयस्याध्ययनस्यायमर्थ= प्रज्ञप्तः । 'त्तिबेमि' इत्यहं ब्रवीमि यथा भगवन्मुखाच्छुतं तथा तवाग्रे वदामि न तु स्वकीयबुद्धेय ति. ॥ इति श्री जैनाचार्य - जैनधर्मदिवाकर पूज्य श्री घासीलालवतिविरचितायांज्ञाताधर्मकथाङ्ग सूत्रस्थानगारधर्मवर्षिव्याख्यायां व्याख्यायां तृतीयमध्ययनं समाप्त ॥ ३ ॥ तरह समझ कर बुद्धिमान को संदेह नहीं करना चाहिये । सर्वज्ञ भ वान का मत सत्य है ऐसा ही सर्वदा विचार करते रहना चाहिये । जिन्होंने - - रागद्वेष, मोह को जीत लिया है और जो निःस्वार्थरूप से परानुग्रह में परायण हैं ऐसे महापुरुष अन्यथावादी नहीं होते हैं । अब सुधर्मा स्वामी श्री जंबू स्वामी से कहते है -- ( एवं खलु जंबू ! समणेणं जाव संपत्त नायाणं तच्चस्स अज्झयणस्स मट्ठे पण्णत्ते तिबेमि) कि हे जंबू । इस तरह से श्रमण भगवान् महा वीरने कि जो यावत् सिद्धिगति को प्राप्त हो चुके हैं ज्ञात के इस तृतीय अध्ययन का अर्थ प्रज्ञप्त किया है ऐसा ही मैं कहता हूँ--अर्थात भगवान् के मुख से जैसा मैने सुना है वैसाही तुम्हारे सामने यह कहा है अपनी बुद्धि से कल्पित कर नहीं कहो है ॥ सृ. १६ ॥ तृतीय अध्ययन समाप्त એ દાખલાઓ તે સારી પેઠે સમજીને બુદ્ધિમાન માણસે શકા કરવી જોઈએ નિહ. સત્ર ભગવાનના મત સત્ય છે, એવે! જ વિચાર હમેશાં થવા જોઈએ જેમણે રાગદ્વેષ, મેાહ ઉપર વિજય મેળવ્યા છે અને જેએ નિઃસ્વાર્થ પણે પરાનુગ્રહમાં परायाशु छ. सेवा महापुरुषो अन्यथावाही होता नथी. एवं खलु जंबू ! समणे णं जाव संपण नायाणं तच्चस्स अज्झयणस्स अयमडे पण्णत्ते तिबेमि) હું જ ખૂ! આ રીતે શ્રમણ ભગવાન મહાવીરે -કે જેએ સિદ્ધગતિ મેળવી ચૂકયા ઇંજ્ઞાતાના આ ત્રીજા અધ્યયનના અર્થ પ્રજ્ઞપ્ત કર્યાં છે. આ હું તને હુક છું. એટલે કે ભગવાનના મુખેથી જે મે સાંભળ્યું છે તે તમારી સામે તે પ્રમાણે જવÖન કર્યુ છે બુદ્ધિથી કોઈ પણ જાતની કલ્પના કરી ને મેં કહ્યું નથી. સૂ. ૧૬ ૫ ત્રીજું અધ્યયન સમાપ્ત For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy