SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org ज्ञाताधर्मकथाङ्गमत्र 'धीयमट्टियं' धौतमृत्तिकां=शुद्धसुगन्धितमृत्तियां गृह्णाति, गृहीत्वा पुष्करिणीम् 'ओगाहइ' अवगाहते-प्रविशति, अवगाह्य 'जलमजणं जलमज्जनंजलेनशरीरशुद्धिं करोति, कृत्वा 'हाए' स्नातः सर्वतः कृतस्नानः 'कयबलिकम्मे' कृतबलिकर्मा कृतं स्नानान्तमवश्यकरणीय-पशुपक्ष्यादिनिमित्तमन्नदानादिरूप वलिस में येन सः, कृतदानकृत्य इत्यर्थः, यावद् रानगृहं नगरमनुपविशति, अनुप्रविश्य राजगृरनगरस्य मध्यमध्येन यत्रैव म्बकं गृह तोव 'गमणाए' गमनाय 'पहारेत्थ' प्रधारयति=विचार यति, गृहं प्रति गमनायोद्यतो भवती त्यथः, गृहं गच्छतीति भावः। ततः खलु तं धन्यं सार्थवाहम् 'एजमागं' एजमानम् आगच्छन्तं दृष्ट्वा राजगृहे नगरे बहवा निजकवेष्ठिसार्थवाहप्रभृतयः जाकर उसने वहां बाल बनवाये । (कारवित्ता जेणेव पुक्खरिणी तेणेव उवागच्छइ) दाढी मूछ आदि के बाल बनवा कर फिर वह जहां पुष्करिणी थी वहां गया। (उवागच्छिता अह धोयमट्टियं गेहइ) जाकर उसने वहां से शुद्ध सुगंधित मिट्टी को लिया--(गिहित्ता पोखरिणी ओगाहइ) लेकर वह बाद में उस पुष्करिणी में प्रविष्ट हुआ। (ोगाहित्ता जलमजणं करेइ, करित्ता हाए कयवलिकम्मे जाव रायगिहं नयरं अणुपविसइ) प्रविष्ट होकर वहीं उतने स्नान किया म्नानकर वायसादि पक्षियों के लिये अन्नादि देने रूप बलिकर्म किया। यावत् रानगृह नगरमें वह प्रविष्ट हुआ । (अणुपविसित्ता रायगिहनयरस्स मज्झमज्ज्ञेणं जेणे। सए गिहे तेणेव पहारेत्थ गमणाए) प्रविष्ट होकर फिर वह ठीक राजगृह नगर के बीचो बीचयाले मार्ग से होता हुआ-जहां अपना घर था उस तरफ कारवेइ) त्याने ते पण चाव्या. (कारवित्ता जेणेव पुक्खबरिणो तेणेव ameg) દાઢી મૂછ અને માથા વગેરેના વાળ સાફ કરાવીને તે પુષ્કરિણી તરફ गयो. (उवागच्छित्ता अह धोयमट्टियं गेण्हइ) त्यां न तेणे सुवासित भाटी सीधी (गिम्हिता पोखरिणी ओगाहइ) भाटी ने तेथे ४Reli प्रवेश यो. (ओगाहित्ता जलमज्जणं करेइ करित्ता हाए कयबलिकम्मे जाव रायगिहं नयरं अणुपविसइ) प्रवेशान तेणे स्नान यु. स्नान ४ीने तेणे ४११ वगेरे પક્ષીઓને માટે અન્ન વગેરેને ભાગ આપીને બલિ કર્મ કર્યું. ત્યાર બાદ તે રાજગૃહ नाभा माव्यो. (अणुपविसित्ता रायगिहनगरस्स मज्झ मज्झेणं जेणेव सए गिहे तेणेव पहारेत्य गमणाए) नामां मावाने ते २४ नानी येना भाथी ५सार थने भ्यां तेनु ५२ हेतु त्यो गयो. (तएणं त धणं सत्यवाहं For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy