SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६ ज्ञाताधर्म कथासूत्रे नन्तरं ध्यानानन्तरं स आर्य जम्बूनामाऽनगारः 'उत्थयोत्तिष्ठती' तिक्रिययाऽन्वेति । किम्भूत आर्य जम्बूनामाऽनगारः ? इत्याह- 'जायसड्ढे' इत्यादि, जातश्रद्धः जाता= प्रवृत्ता सामान्येन तस्व-निर्णयरूपा वाञ्छा यस्येति स तथोक्तः = वक्ष्यमाणविषयक - तत्त्वपरिज्ञानेच्छावानित्यर्थः । 'जायसंसए' जातसंशयः - जातः = प्रवृत्तसंशय: - 'यथा भगवता लोकालोकावलोकिकेवलालोकेन दृष्ट्वा पञ्चमाङ्गे व्याख्याप्रज्ञप्तौ ये भावाः प्ररूपितास्तथैवात्र षष्ठाङ्गेऽपि कथिता उतान्यथा वा ?' इत्येवंरूपःसन्देहो यस्य स तथोक्तः 'जायकोउहल्ले' जात कुतूहल:- जातं =मवृत्तं कुतूहलं- 'पञ्चमाङ्गे समस्ततस्तुजातस्वरूपस्य प्रतिपादितत्वात्कोऽन्योऽपूर्वोऽर्थोऽवशिष्टोऽस्ति यद् भगवता षष्ठाङ्गे कथयिष्यते' इत्येवं रूपमौत्सुक्यं यस्य स तथोक्तः । नात्र कुतूहलशब्दः कौतुहलवा Acharya Shri Kailassagarsuri Gyanmandir संपन्न बने रहते थे। आर्य सुधर्मास्वामी के पास बैठे हुए होने पर भी ये तप और संयम के आचरण से रहित नहीं थे - (तरुण से अज्ज जंबूणामे अणगारे जायसड्ढे जायसंसए जायकोउहल्ले संजायसड्ढे संजायसंसर, संजायकोउहले) जब ये ध्यान से निवृत्त हुए तब उनके चित्त में तत्त्वनिर्णय करने की इच्छा सामान्यरूप से जगी - कारण इनके मन में ऐसा संदेहरूप विचार आया कि जैसे प्रभुने केवलज्ञानरूपी आलोक (प्रकाश) द्वारा लोक और अलोक को देख कर पंचमाङ्ग व्याख्या प्रज्ञप्ति ( भगवती ) में जो भाव प्ररूपित किये हैं क्या उसी तरह वेभाव उन्होंने छठवें अंग में भी प्ररूपित किये हैं या अन्यरूप से किये हैं ? तथा इस प्रकारका उन्हें कुतूहल भी हुआ कि प्रभुने पंचमाङ्ग में समस्त वस्तुओं का स्वरूप तो कह ही दिया है अब ऐसा और कौन सा अपूर्व अर्थ बाकी बच रहा है कि जिसे वे छट्ठे अंग में कहेंगें। यहां कुतूहलपद कौतूहल अर्थका वाचक नहीं है किन्तु औत्सुक्य -- માટે સંપન્ન રહેતા હતા. સુધર્માસ્વામીની પાસે બેઠેલા હાવા છતાં એ તપ અને संयमना आायरलुथी रहित नहोता. (नएणं से अज्जजंबूणामे अणगारे जायसड्ढे जायसंसए जायको उहल्ले संजायसडढे संजायसंसए, संजायको उहल्ले) न्यारे से ध्यान નિવૃત્ત થયા ત્યારે તેમના ચિત્તમાં તત્ત્વ નિર્ણય કરવાની ઈચ્છા સાધારણ રીતે ઉત્પન્ન થઇ. કારણકે એમના મનમાં શંકારૂપે વિચાર આવ્યો કે જેમ પ્રભુએ કેવળ જ્ઞાનરૂપી આલાકવર્ડ લોક અને અલાકને જોઇને પંચમાંગ વ્યાખ્યા પ્રગતિ (ભગવતી) માં જે ભાવ પ્રરૂપિત કર્યા છે, શુ તેજ પ્રમાણે તે ભાવ તેમણે છઠ્ઠા અંગમાં પણ નિરૂપિત કર્યા છે, અથવા બીજી રીતે કર્યાં છે. અને આ જાતનુ એમને કુતૂહલ પણ થયું કે પ્રભુએ પચમાંગમાં બધી વસ્તુઓનાં સ્વરૂપ તા કહ્યાં છે, હવે એવા કયો અપૂર્વ અ શેષ રહ્યો છે કે જેને તેઓ છઠ્ઠા અંગમાં કહેશે. અહીં ‘કુતૂહલ’ For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy