SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०9 - अनगारधर्मामृतवर्षिणीटीकाःअ.१ स. १४ अकालमेघदोहदनिरूपणम् द्गलान् परित्यजतीत्यर्थः, परिशाटय-परियज्य 'अहामुहुमे पोग्गले' यथामूक्ष्मान् सारभूतान् पुद्गलान् तेषामेव षोडशविधानां मध्यत इति भावः, 'परिगिण्हइ' परिगृहोति, परिगृह्य, अभयकुमारमनुकम्पमान: 'अहो ! अभयकुमारो मृदुशरीरेण दुष्करम् अष्टमभक्तरूपं तपः कुर्वन् मामनुस्मरन् वर्तते तस्माद् थयासाध्यं तस्य कष्टं हरिप्यामी' ति दयां कुर्वन् 'देवे' देवा पूर्वसंगतिको मित्रदेवः, 'पुन्वभवजणियणेहपीइबहुमाणजायसोगे' पूर्वभवजनितस्नेहप्रीतिबहुमानजातशोकः, पूर्वस्मिन् जन्मनि सह निवासेन जनितः समुत्पन्नःयः स्नेहः तस्माद या प्रीतिः स्वाभावतः परमानुरागरूपान तु कार्यवशात् इत्यर्थः, बहुमाना=गुणानुरागश्च ताभ्यां जातः समुत्पन्नः शोको-मित्रकष्टजनितदुःख रूपः, यस्य सः 'तओ विमाणवरपुंडरीयाओ रयणुत्तमाओ' तस्मात विमानवरपुण्डरीकात रत्नोनमात् तत्र रत्नोत्तमात् वैक्रियशक्तया श्रेष्ठरत्न निर्मितत्वात् प्रधानविमानपुण्डरीकात्, धरणितल गमणतुरियसंजणियगमणपयारे' तो उसने छोड दिया और (पडिसाडित्ता अहासुहुमे पोग्गले परिगिण्हई) और इन्ही १६ प्रकार के जो सारभूतसूक्ष्म पुद्गल थे उन्हें उसने ग्रहण कर लिया (पडिगिद्वित्ता अभय कुमार अणुकंपमाणे देवे पुन्वभवजणियनेह पीईबहुमाग जायसोगे तो विमाग वरपुंडरीयाओं स्यणुत्तमाओ)बाद में फिर यह देव. अभयकुमार के ऊपर ऐसे विचार से कि अहो ! अभयकुमार सुकुमार शरीर से दुकर अष्टमभत्तरूप तप कर रहे हैं और मेरी बार २ भाद कर रहे हैं इसलिये में यथा साध्य उनके कष्ट को दूर करूगा इस तरह की कष्ट निवारणरूप दयाल. हुए तथा पूर्वभवमें सायर बहने से स्वाभाविक प्रीती एवं बहुमान-गुणानुराग-से अभयकुमार के दुःव से दुःबित होता हुआ उत्तमरत्ननिर्मित उस प्रधान पुंडरीक से (धरतभा १९६१ प्रक्षिा या अने (पडिमाडित्ता अहा मुहमे पोग्गले परिगिण्डइ) सो (१६) . नाना सा भूत सूक्ष्म पुगियो उता तेयाने ते वे अहए या. (पडिगिहशा अभयकुमारं अगुकानाणे देवे पुनपबजणियनेहपीइवहमाणजायमांगे नओ विमाण र एडरीयाओ रणुनामाओ) त्या२॥ દેવ અભયકુમાર વિષે વિચારવા લાગ્યા કે અહો! સુકમળ દેહથી અભયકુમાર દુષ્કર અષ્ટમભકત તપ કરી રહ્યા છે, અને મને વારંવાર મરી રહ્યા છે. એથી જેમ બને તેમ તેમનું કટ દૂર કરીશ. આ રીતે તે દેવના હૃદયમાં ખૂબજ દયા ભાવ જાગે. પૂર્વભવમાં તેઓ બન્ને સાથે રહ્યા હતા એથી પણ તે દેવના હદયમાં સ્વાભાવિક પ્રેમ અને બહુમાન ઉત્પન્ન થયાં. તે અભયકુમારના ગુણાનુરાગવશ થઈને તેના દુઃખથી ખૂબજ દુઃખી થયે અને ઉત્તમ રત્ન વડે નિમિત એવા ઉત્તમ પુરીક વિમાન દ્વારા For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy