SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ ज्ञाताधर्मकथाङ्ग दण्ड 'निसारेइ' निःसायति = स्वात्मप्रदेशानां ण्डाकारं करोति, संख्यातयोजनमाणमुत्कर्षतो दण्डमाचयन् तावति प्रदेशे तैजसादिशरीरपुद्गलान् आत्मप्रदेशेभ्यो विक्षिपति । स दण्डः कीदृशान् पुद्गलान् गृह्णातीत्याह तद्यथा - (१) 'रयणाणं' रत्नानां कर के तनादि लक्षणानाम् (२) 'वइराणं' वज्राणां हीरकादिरूपाणामु, (३) 'बेरुल्लियाणं' वैडूर्यणाम्, (४) 'लोहियक्खाणं' लेहिताक्षाणाम्, (५) 'मसारगल्लाणं' मसारगल्लानाम्, (६) 'हसग भाणं' हंसगर्भाणाम्, (७) 'पुलगाण' पुलकानाम्, (८) 'सोगधियाणं' सौगन्धिकानाम्, (९) 'जोइरयण । णं' ज्योतीरत्नानाम्, (१०) 'अंकाणं' अङ्कानाम्, (११) ' रयणाणं ' (१२) रजतानाम्, ' चान्दी' इति प्रसिद्धानाम्, (१३) जायख्वाणं' जातरूपाणां = सुवार्णानाम्, (१४) 'अंजणपुलगाणं' अञ्जन पुलकानाम्, (१५) 'फलिहाणं' स्फटिकानाम्, (१६) 'रिहाणं' रिष्टानां = श्यामरत्नानां 'अहा बायरे' यथा बादरान् = माररहितान पुदुंगलान् 'परिसाडेह' परिशायति रत्नादीनां षोडशविधानां निःसारपुदण्डाकार रूप में परिणमाया । इस प्रकार से उत्कृष्ट की अपेक्षा संख्यात् योजन पर्यन्त आत्मप्रदेशों को दंडाकार रूप में परिणमाने वाले उस देवने उन प्रदेशो में आत्म प्रदेशस्थ तैजसादि पुद्गलों को प्रक्षिप्त किया तद् यथा-सूत्रकार यह कहते हैं कि उस देवने दण्डाकार से परिणमाये गये उन प्रदेशों में कैसे पुद्गलों को ग्रहण किया ( रयणाणं वहराणं वेरूलियाणं लोहियक्खाणं मसारगल्लाणं हंसगन्भाणं पुलगाणं सोगंधियाणं, जोइरयणाणं, अंकाणं, अंजणाणं, रयणाणं, जायख्वाणं, अंजगपुलगाणं, फलिहाणं, रिद्राणं अहाबयारे, पोगले पारिसाडे) करकेतनादि रूप रत्नों के हीरकदिरूप चत्रों के, लोहिताक्षों के मसारगल्लो के, हंसगर्भो के, पुलकों के, सौगंधिको के. ज्योतिरत्नों के, अंकों के, अंजनों के, चांदी के, सोने के, अंजन फुलकों के, स्फटिकों के, और श्याम रत्नों के स्फटिक रत्नों के, रिष्ट रत्नों के बादर पुद्गलों को પ્રદેશાને દંડાકારૂપે પણિત કરનારા દેવે તે પ્રદેશેામાં આત્મપ્રદેશસ્થ તેજસ વગેરે युगलो अक्षिस अर्था 'तद्यथा' हवे सूत्रअ: खेभ उहे हैं ईडाक्षर पनिशुत उरेला देवना प्रदेशोये या युगसेो ग्रहलु । हुता. (रयणाणं वइरणं वेरुलियाणं लोहिया खाणं मसाला हंसगभाणपुलगाणं सोगंधिपागं जोइरय गाणं काणं) वाणं अंजण पुलगाणं फलिहाणं अहाबागारे पोग्गले परिमाडे કરકેતન વગેરે રત્નોને હીરક વગેરે વજ્રોને, લોહિતાક્ક્ષાને' મસા ગલ્લાને, હુંસગર્ભાને, सोने, सौगनिअने, ज्योतिरत्नाने, भने नोने यांहीने, सोनाने संन पुसोने, स्इटिओ !, श्यामन्नाने सुटिङरत्नाने, भने टि नोना मढन्पुङ्गसोने For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy