SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९२ ज्ञाताधर्म कथाङ्गसूत्रे जिनकख्त बूरनवनीततूल स्पर्शे- आजिनकं = मृगादिचर्मनिर्मितवस्त्रं, खतं = परिकर्मित कर्पासः, बूरः = श्लक्ष्ण वनस्पतिविशेषः नवनीतं = 'मक्खन' इति प्रसिद्धं, तूलम् - अर्कशाल्मल्यादिरूतं, तत्स्पर्शवत्स्पर्शो यस्य तत् तस्मिन् निरतिशयमार्दवगुणोपेते, एतादृशे शयनीये 'पुव्वरत्तावरत्तकालसमयं सि' पूर्वरात्रापरत्रकालसमये पूर्वरात्रात्= रात्रेः ः प्रथमप्रहरात् अपरत्रकाल : ' =अनन्तरकालोपलक्षितः समयः = अवसरः, तस्मिन रात्रेः प्रथम- प्रहरादनन्तरं तत्कालमेवेत्यर्थः । यतः रात्रः प्रथमप्रहरदृष्टः स्वप्नो वर्षेण फलति, द्वितीयमहरजातश्चमासाष्टकेनेत्यादि, सन्तति मसवच सार्द्धसम रात्रिन्दिवाधिकेषु नवसु मासेषु व्यतिक्रान्तेषु संजायते इति कृत्वा सूत्रे 'पूर्वरात्रापरत्रकालसमये' इत्युक्तम् उक्तश्च स्वशास्त्रे — , Acharya Shri Kailassagarsuri Gyanmandir " रात्रेः प्रथमे यामे, दृष्टः स्वमश्च फलति वर्षेण । स्वो द्वितीययामे, फलति च मासाष्टकेन नियमेन ॥ १ ॥ जातस्तृतीययामे, षण्मासानुर्ययाम संदृष्टः । पक्षेण फलति प्रात, - दृष्टः स्वव तत्कालम् ||२|| " 'सुत्त जागरा' सुप्तजागरा = किश्चिन्निद्राणा किञ्चिज्जाग्रतीति न केवलं सुप्तावस्थायां जाग्रदवस्थायां वा स्वप्रदर्शनं भवतीति 'सुप्तजागरे' त्युक्तम् । 'ओहीरमाणी२' गख्यबूरणवणीयतुल्लफासे) मृगादिके चर्म से निर्मित वस्त्र का नाम आजिनक, परिकर्मित कपास का नामरुत चिकनी विशेष वनस्पतिका नाम बूर मक्खन का नाम नवनीत तथा अर्क (आकरा) आदि की कई का नाम तूल है । शय्या का स्पर्श इन सब के स्पर्श के समान मृदु (कोमल) थी - अर्थात् - यह शय्यानिरतिशय मार्दव गुण से युक्त थी । (ऐसी शय्या पर वह धारिणीदेवी सो रही थी) (पुव्त्ररत्तावर त्तकालसमयंसि ) रात्रि के प्रथम प्रहर के बाद के काल में अर्थात् रात्रि के प्रथम प्रहर के व्यतीत होते ही - (मुक्त जागरा) कुछ २ सोती हुई कुछ २ जागती हुई अवस्था में 'ओहोरमाणी' बार बार निद्रा के झोंकों का अनुभव करती બનાવવામાં આવેલા વસ્રનુ નામ આજિનક, રૂથી બનાવવામાં આવેલ વસ્ત્રનું નામ રૂત' એક જાતની વિશેષ પ્રકારની સુંવાળી વનસ્પતિનું નામ ‘બ્રૂર,' માખણુનું ન મ 'नवनीत' भने म (माडा) वगेरेना ३नु नाम 'तूस' छे. शय्यानो स्पर्श मा બધાના જેવા મૃદુ (કામળ) હતા, અર્થાત્ આ શય્યા અતિશય માવ ગુણવાળી હતી. (पुरत्तावरत्तकालसमयंसि ) शत्रिना पहेला चहार पछी अर्थात् रात्रिनो पहेलो हो? यूरो थतां ४ (सुत्तजागरा) अर्द्ध निद्रावस्थामां (ओहीरमाणी) वारंवार For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy