SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. // 16 // 888888888888886 विद्यते नसंभवति पूर्ववद्विरोधादित्यर्थःननुसन्नाम किमपि वस्तु नास्त्येव यस्य देशकालवस्तुपरिच्छेदः प्रतिषिध्यते किन्तार्ह सत्त्वं नाम परं सामान्यं तदाश्रयत्वेन द्रव्यगुणकर्मसु सद्व्यवहारः तदेकाश्रयसम्बन्धेन सामान्यविशेषसमवायेषु तथाचासतः प्रागभावप्रतियोगिनोवटादेः सत्त्वं कारणव्यापारात् सतोपि तस्याभावः कारणनाशाद्भवत्येवेति कथमुक्तं नासतोविद्यते भावोनाभावोविद्यते सतइति एवं प्राप्ने परिहरति उभयोरपीत्यर्धेन उभयोरपि सदसतोः सतश्चासतश्चान्तोमर्यादा नियतरूपत्वं यत्सत्तत्सदेव यदसत्तदसदेवेति दृष्टोनिश्चितः श्रुतिस्मृतियुक्तिभिविचारपूर्वकं कैः तत्वदार्शभिः वस्तुयाथात्म्यदर्शनशीलैब्रह्मविद्भिः नतु कुतार्किकैः अतः कुतार्किकाणां नविपर्ययानुपपत्तिःतुशद्बोवधारणेएकन्तरूपनियमएव दृष्टोनत्वनेकान्तरूपोन्यथाभावइति तत्त्वदर्शिभिरेव दृष्टोनातत्त्वदर्शिभिरितिवा तथाच अतिः सदेव सोम्येदमग्रासीदेकमेवाद्वितीयामित्युपक्रम्य ऐतदात्म्यमिदं सर्व तत्सत्यं सआत्मा तत्त्वमसि श्वेतकेतो इत्युपसंहरन्ती सदेकं सजातीयविजातीयस्वगतभेदशून्य सत्यं दर्शयति वाचारम्भणं विकारोनामधेयं मृत्तिकेत्येवसत्यमित्यादिश्रुतिस्तु विकारमात्रस्य व्यभिचारिणोवाचारम्भणत्वेनानृतत्वं दर्शयति अन्नेन सोम्य शृङ्गेनापोमूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजोमुलमान्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः | सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्टाइति श्रुतिः सर्वेषामपि विकाराणां सति कल्पितत्वं दर्शयति सत्त्वं च न सामान्यं तत्र मानाभावात् पदार्थमात्रसाधारण्या सत्सदितिप्रतीत्या द्रव्यगुणकर्ममात्रवृत्तिसत्त्वस्य स्वानुपपादकस्याकल्पनात् वैपरीत्यस्यापिसुवचत्वात् एकरूपप्रतीतेरेकरूपविषयनिर्वाह्यत्वेन सम्बन्धभेदस्य स्वरूपस्यच कल्पयितुमनुचितत्वान् विषयस्याननुगमपि प्रतीत्यनुगमे जातिमात्रोच्छेदप्रसङ्गान् तस्मादेकमेव सद्वस्तु स्वतः स्फुरणरूपं ज्ञाताज्ञातावस्थाभासकं स्वतादात्म्याध्यासेन सर्वत्र सयवहारोपपादकं सन्घटइति प्रतीत्या तावत्सद्यक्तिमात्राभिन्नत्वं घटे विषयीकृतं ननु सत्तासमवायित्वं अभेदप्रतीतेर्मेंदघटितसम्बन्धानिर्वाह्यत्वात् एवं द्रव्यं सद्गुणः सन्नित्यादिप्रतीत्या सर्वाभिन्नत्वं सतः सिद्धं द्रव्यगुणभेदासिद्ध्या च न तेषु धर्मिषु सत्त्वंनाम धर्मः कल्प्यते किन्तु सति धर्मिणि द्रव्याद्यभिन्नत्वं लाघवान् तच्च वास्तवं न संभवतीत्याध्यासिकमित्यन्यत् तदुक्तं वार्तिककारैः सत्तातोपि नभेदस्याद्दव्यत्वादेः कुतोन्यतः एकाकाराहि संवित्तिः सवव्यं सद्गुणस्तथा इत्यादि सत्तापि नासनोभेदिका तस्याप्रसिद्धेः द्रव्यत्वादिकंतु सद्धर्मत्वान्न सतोभेदकमित्यर्थः अतएव घटागिन्नः पटइत्यादिप्रतीतिरपि न भेदसाधिका घटपटतद्भेदानां सदभेदेनैक्यात् एवं यत्रैव नभेदग्रहस्तत्रैव लब्धपदा सती सदभेदप्रतीतिर्विजयते तार्किकैः कालपदार्थस्य सर्वात्मकस्याभ्युपगमात्तेनैव सर्वव्यवहारोपपत्तौ तदतिरिक्तपदार्थकल्पने मानाभावात्तस्यैव 总经的外的民众为队总队总队长宁 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy