SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नद्भोगस्यावश्यकत्वात्सत्यस्य च ज्ञानाद्विनाशानुपपत्तेः कर्य तितिक्षा कयं वा सोमूतत्वाय कल्पतइतिचेत् न कृत्स्नस्यापि इतप्रपञ्चस्थात्मनि कल्पितत्वेन तज्ञानाबिनाशोपपत्तेः शुक्ती कल्पितस्य रजतस्य शक्तिज्ञानेन विनाशवन कथं पुनराल्मानात्मनोः प्रतीत्यविशेषे आत्मवदनात्मापि सत्योन भवेत् अनात्मवदात्मापि मिथ्या न भवेत् उभयोस्तुल्ययोगक्षेमत्वादित्याशच विशेषमाह भगवान् यत्कालतोदेशतोवस्तुनोवा परिच्छिन्नं तदसत् यथा घटादि जन्मविनाशशीलं प्राकालेन परकालेन च परिच्छिद्यते ध्वंसपागभावप्रतियोगित्वात् कदाचिौकालपारीच्छिन्नमित्युच्यते एवं देशपरिच्छिन्नमपि तदेव मूर्तत्वेन सर्वदेशावृत्तित्वात् कालपरिच्छिनस्य देशपरिच्छेदनियमेपि देशपरिच्छिन्नत्वेनाभ्युपगमस्य परमाण्वादस्तार्किकैः कालपरिच्छेदानभ्युपगमाहेशपरिच्छेदोपि पृथगुक्तः सच किंचिद्देशवृत्तिरत्यन्ता| भावः एवं सजातीयभेदोविजातीयभेदः स्वगतभेदश्चेति त्रिविधीभेदोवस्तुपरिछेदः यथा वृक्षस्य वृक्षान्तरात् शिलादेः पत्रपुष्पादेश्व भेदः अथवा जीवेश्वरभेदोजीवजगङ्गेदोजीवपरस्परभेदईश्वरजगभेदोजगत्परभेदइतिपञ्चविधोवस्तुपरिच्छेदः कालदेशापरिच्छिन्नस्याप्या 器总经总经纪经长长长长长长的 नासतोविद्यते भावोनाभावोविद्यते सतः उभयोरपि दृष्टोन्तस्त्वनयोस्तत्वदर्शिभिः // 16 // काशादेस्तार्किकैर्वस्तुपरिच्छेदाभ्युपगमात्पृथनिर्देशः एवं साइन्यमतोप योजनीय एतादृशस्य असतः शीतोष्णादेः कृत्स्नस्यापि प्रपञ्चस्य | भावः सत्ता पारमार्थिकत्वं स्वान्यूनसत्ताक तादृशपरिच्छेदशून्यत्वं नविद्यते न संभवति घटत्वाघटत्वयोरिव परिच्छिन्नत्वापरिच्छिन्नत्वयोरेकत्र विरोधात् न हि दृश्यं किंचिक्कचित्काले देशे वस्तुनि वा निषिध्यते अननुगमात् नवा सहस्तु कचिदेशे काले वस्तुनिवा निषिध्यते सर्वत्रानुगमात् तथाच सर्वत्रानुगते सहस्तुनि अननुगतं व्यभिचारि वस्तु कल्पितं रज्जुखण्डइवानुगते व्यभिचारी सर्पधारादिकमितिभावः ननु व्यभिचारिणः कल्पितत्वे सहस्त्वपि कल्पितं स्यात्तस्यापि तुच्छव्यावृत्तसेन व्यभिचारित्वादित्यतआह नाभावोविद्यते | सतइति सदधिकरणकभेदप्रतियोगित्वं हि वस्तुपरिच्छिन्नत्वं तच्च न तुच्छच्यावत्तत्वेन तुच्छे शशविषाणादी सत्वायोगात् सङ्ग्यामभावो| निरूप्यतइति न्यायात एकस्यैव स्वप्रकाशस्य नित्यस्य विभोः सतः सर्वानुस्यूतत्वेन सव्यक्तिभेदानभ्युपगमात् घटः सनित्यादिप्रतीतेः सर्व | लौकिकत्वेन सतोघटादधिकरणकभेदप्रतियोगित्वायोगान अभावः परिच्छिनत्वं देशतः कलतोवस्तुतोवा सतः सर्वानुस्यूतसन्मात्रस्य न For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy