________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 1 दर्शमान् अथात्मनि बन्धोन स्वाभाविकः किन्तु बुद्ध्यायुपाधिकृतः आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुमनीपिणइति श्रुतेः तथा च धर्भिस भावपि तन्निवत्या मुक्त्युपपत्तिरितिचेत् हन्त तार्ह यः स्वधर्ममन्यानिश्वतया भासयति सउपाधिरित्यभ्युपगमा ड्यादिरूपाधिःस्वधर्ममात्मनि तया भासयतीत्यायातं तथा चायात मार्गे बन्धस्यासत्यत्वाभ्युपगमात् न हि स्फटिकमणी जपाकुसुमोपधाननिमित्तोलोहितिमा सत्यः अतः सर्वसंसारधर्मासंसर्गिणोप्याल्मनउपाधिवशात्तसंसर्गित्वप्रतिभासोबन्धः स्वस्वरूपज्ञानेन तु स्वरूपाज्ञानतत्कार्यबुद्ध्याशुपाधिनिवृत्त्या तनिमित्तनिखिलभ्रमनिवृत्ती निर्मुष्टनिखिलभास्योपरागतया शुद्धस्य स्वप्रकाशपरमानन्दतया पूर्णस्यात्मनः स्वतएव कैवल्यं मोक्षइति नबन्धमोक्षयोवैयधिकरण्यापत्तिः अतएव नाममात्रे विवादइत्यपास्तं भास्यभासकयोरेकत्वानुपपत्तेः दुःखी स्वव्यतिरिक्तभास्यःभा. स्यत्वात् घटवदित्यनुमानात् भास्यस्य भासकत्वादर्शनात् एकस्यैवभास्यत्वे भासकवेच कर्तृकर्मविरोधात् आत्मनः कथमितिचेत् न तस्य भासकत्वमात्राभ्युपगमात् अहं दुःखीत्यादिवृत्तिसहिताह कारभासकत्वेन तस्य कदापि भास्यकोटावप्रवेशात् अतएव दुःखी नस्वातिरिक्तभासकापेक्षः भासकत्वात् दीपवदित्यनुमानमपि न भास्यत्वेन स्वातिरिक्तभासकसाधकेन प्रतिरोधात् भासकत्वं च भानकरणलं स्वप्रकाशमानरूपत्वं वा आद्ये दीपस्येव करणान्तरानपेक्षत्वेपि स्वातिरिक्तभानसापेक्षवं दुःखिनोन व्याहन्यते अन्यथा दृष्टान्तस्य साध्यवैकल्यापत्तेः द्वितीये खसिद्धोहेतुरित्यधिकबलतया भास्यत्वहेतुरेव विजयते बुद्धिवृत्त्यतिरिक्तभानानभ्युपगमाद्बुद्धिरेव भानरूपेतिचेत् न भानस्यसर्पदेशकालानुस्यूततया भेदकधर्मशून्यतया च विभोर्नित्यस्यैकस्य चानित्यपरिच्छिन्नानेकरूपबुद्धिपरिणामात्मकत्वानुपपत्तेः उत्पत्तिविनाशादिप्रतीतेश्वावश्यकल्प्यविषयसंबन्धविषयतयाप्युपपत्तेः अन्यथा तत्तज्ञानोत्पत्तिविनाशभेदादिकल्पनायामतिगौरवापत्तरित्याद्यन्यत्र विस्तरः तथाचश्रुतिः न हि द्रदुर्दष्टेर्विपरिलोपोविद्यतेविनाशित्वात् आकाशवत्सर्वगतश्च नित्यः मह तमनन्तमपार विज्ञानघनएव तदेतब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूतिरिद्याविभुनित्यत्वप्रकाशज्ञानरूपतामात्मनोदर्शयन्ति एतेनाविद्यालक्षणादप्युपाय॑तिरेकः सिद्धः अतोसत्योपाधिनिबन्धनवन्धभ्रमस्य सत्यात्मज्ञानानिवृतौ मुक्तिरिति सर्वमवदातं पुरुषर्षभेति सम्बोधयन् स्वप्रकाशचैतन्यरूपत्वेन पुरुषत्वे परमानन्दरूपत्वेन चात्मनऋषभत्वं सर्ववैतापेक्षया श्रेष्ठत्वमजाननेव शोचसि अतः स्वरूपज्ञानादेव तव शोकनिवृत्तिः सुकरा तरति शोकमास्मविदिश्रुतेरित सूचयति अत्र पुरुषामित्येकवचनेन साङ्मयपक्षोनिराकृतः तैः पुरुषबहुत्वाभ्युप. गमान् // 15 // ननु भवतु पुरुषैकत्वं तथापि तस्य सत्यस्य जडष्टुत्वरूपः सत्यएव संसारः तथाच शीतोष्णादिसुखदुःखकारणेसति | 152502525152525152515251625252515250 For Private and Personal Use Only