SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. ||86 // योयं सर्वत्र समदृष्टिलक्षणः परमो योगः साम्येन समत्वेन चित्तगतानां रागद्वेषादीनां विषमवृष्टिहे तूनां निराकरणेन त्वया सर्वज्ञेनेवरे-] राणोक्तः हेमधुसूदन सर्ववैदिकसंप्रदायप्रवर्तक एतस्त्र बहुक्तस्य सर्वमनोवृत्तिनिरोधलक्षणस्य योगस्य स्थिति विद्यमानतां स्थिरां दीर्घकालानुवानी न पश्यामि न संभात्रयामि अहमस्मदिधोऽन्योवा योगाभ्यासनिपणः कस्मानसंभावयसि तत्राह चञ्चलत्वान्मनसइति शेष: // 33 // सर्वलोकप्रसिद्धत्वेन तदेव चञ्चलत्वमुपपादयति नञ्चलं अत्यर्थं चल सदा चलनस्वभावं मनः हि प्रसिद्धमेवैतत भक्तानां पापादिदोषान् सर्वथा निवारयितुमशक्यानपि कृषति निवारयति तेषामेव सर्वथा प्रामुमशक्यानपि पुरुषार्थानाकर्षति प्रापयतीति वा कस्लेन रूपेण संबोधयन् दुर्निवारमपि चित्तचाञ्चल्यं निवार्य दुष्पापमपि समाधिसुखं त्वमेव प्रापयितुं शक्नोषीति सूचयति न // अर्जुन उवाच // योयं योगरत्वया प्रोतः साम्येन मधुसूदन // एतस्याहं न पश्यामि चञ्चलत्वात् स्थिति स्थिराम् // 33 // चञ्चलं हि मनः कृष्ण प्रमाथि बलवदृढम् // तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् // 34 // 1525525testic 义民众对长长长长长长长长长 केवलनत्यर्थ चञ्चलं किंतु प्रमाथि शरीरमिन्द्रियाणि च प्रमथिनं क्षोभविन शीलं यस्य तन् क्षोभकतया शरीरेन्द्रियसङ्घातस्य विवशताहेदुरित्यर्थः किंच बलवन् अभिप्रेताद्विषयाकेनाप्युपचिन निधारयतुमशक्यं किंच दृढ विषयवासनासहसानुस्यूतनया भेत्तुमशक्यं नन्गुनागवदच्छेद्यमितिभाथे तन्नुनागोनागपाशः ताननीति गुर्जरादौ प्रसिद्धोमहान्हदनिवासी जनविशेषोत्रा तस्यानिवृष्टया बलबनोबलबत्तया प्रमाथिनः प्रमाथितयाऽतिचञ्चलस्य महामत्तवनगजस्थेव मनोनिग्रहं निरोधं निर्वृत्तिकतयाऽवस्थान सुष्कर सर्वथा कर्नुमशक्यमह मन्ये वायोरिव यथाकाशे दोधवमानस्य वायोर्निभलस्वं सम्पाय निरोधनमशमय तह-| दित्यर्थः अयं भाषः जानेपि नत्रज्ञाने प्रारम्धकर्मभोगाय जीवतः पुरुषस्य कर्तृत्वभोक्तृत्वमुखदुःखरागद्देषादिलक्षणश्चित्तधर्मः क्लेशहेतु For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy