SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir तु स्वस्येव परेषां सर्वेषामपि दुःख माभूदिति करुणां दुःखिषु भावयेत् तदा वैर्यादिहेषनिवृत्ती चित्तं प्रसीदति तथा च स्मर्यते 'माणावयात्मनोभीष्टाभूतानामपि ते तथा आत्मौपम्वेन भूतेषु दयां कुर्वन्ति साधवइति। एतदेवेहाप्युक्तं आत्मौपम्येन सर्वत्रेत्यादि तथा प्राणिनः स्वभावतएव पुण्यं नानुतिष्ठन्ति पापं स्वनुतिष्ठन्ति तदाहः 'पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः पापफलमिच्छन्ति पापं कुर्वन्तियत्नतहति' ते च पुण्यपापे क्रियमाणे पश्चात्तापं जनयतः सच श्रुत्यानूदितः ‘किमह साधुना करवं किमहं पापमकरवमितिः वद्यसौ पुण्यपुरुषेषु मुदितां भावयेत्तदा तहासनावान् स्वयमेवाप्रमत्तः शुक्लकृष्णे पुण्ये प्रवर्तते तदुक्तं कर्म शुक्लकृष्णं योगिनविविधमितरेगा अयोगिनां विविधं शुक्लं शुभं कृष्णमशुभं शुक्लकृष्णं शुभाशुभमिति तथा पापपुरुषेषुपेक्षां भावयन्स्वयमपि तहासनावान् पापानिवर्तते ततश्च पुण्याकरणपापकरणनिमित्तस्य पश्चात्तापस्याभावे चित्तं प्रसीदति एवं सुखिषु मैत्री भावयतोन केवलं रागोनिवर्तते कित्वस्येदियोपि निवर्तन्ते परगुणेषु दोषाविष्करणमसूया परगुणानामसहनमा यदा मैत्रीवशात्परमुखं स्वीयमेव सम्पन्न तदा परगुणेषु कथमसूयादिकं संभवेत् तथा दुःखिए करुणां भावयतः शत्रुवधादिकरोइषोया निवर्तते सदा दुःखिप्रतियोगिकस्वसखित्वप्रयुत्तदोपि निवर्तते एवं दोशन्तरानिवृत्तिरप्यूहनीया वासिष्ठरामायणादिषु तदेवं तत्त्वज्ञानं मनोनागोवासनाक्षयति यमभ्यसनीयं तत्र केनापि हारेण पुनःपुनस्तत्वानुस्मरणं तत्त्वज्ञानाभ्यासः तदुक्तं 'तचिन्तनं तत्कयनमन्योन्य तत्सबोधनं एतदेकपरत्वं च ब्रह्माभ्यास विदुर्बुधाः सर्गादावर नोपन दृश्यं नास्त्येव सर्वदा इदं नगदहं चेति बोधाभ्यास विदुःपरामिति' दृश्यावभासविरोधियोगाभ्यासोमनोनिरोधाभ्यासः तदुक्तं 'अत्यन्ताभावसम्पत्ती ज्ञानुज्ञेयस्य वस्तुनः युस्त्या शावैर्यतन्ते ये तेप्यत्राभ्यासिनः स्थिताइति' शाज्ञेययोमिथ्यात्वधीरभावसम्पत्तिः स्वरूपेणाप्रतीतिरत्यन्ताभाव सम्पत्तिस्तदर्थ युक्त्या योगेन दृश्यासंभवबोधेन रागद्देषादितानवे रतिनोदिता याऽसौ ब्रह्माभ्यासः सउथ्यतइति रागझेगादिना रूपवासनाक्षयाभ्यासउक्तः तस्मादुपपन्नमेतत्तत्वज्ञानाभ्यासेन मनोनाशाभ्यासेन वासनाक्षवाभ्यासेन च रागद्वेषशून्यतया यः स्वपरसुखदुःखादिषु समदृष्टिः सपरमोयोगी मनोयस्तु विषमदृष्टिः सतत्त्वज्ञानवानप्यपरमोयोगीति // 32 // उक्तमयमाक्षिपन् ANANAMANANANAMANNNNNNNNNNNANA For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy