SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 85 // चास्याःलेशावहत्यात पुरुषार्थानुपयोगित्वाइपहेनुस्वान्जन्महेतुत्वाच देहवालनापि त्रिविश आत्मत्वभ्रान्तिर्गुणाधानभ्रान्तिदोषा पनयनभ्रान्तिश्चेति तत्रात्मत्वभ्रान्तिविरोचनादिषु प्रसिद्धा सार्वलौकिकी गुणाधानं विविध लौकिक शास्त्रीयंत्र समीचीनशम्दादिविषयसंपादन तौकिकं गङ्गास्नानशालग्रामतीर्यादिसंपादनं शाखीयं दोषापनयनमपि विविध लौकिकं शास्त्रीयंत्र चिकित्सकोक्तैरोषधै-- प्याद्यपनयन लौकिक वैदिकसानाचमनादिभिरशौचाद्यपनयनं वैदिकं एतस्याश्च सर्वप्रकारायामलिनत्वमप्रामाणिकत्वादशस्यत्वात्पुरषार्थानुपयोगितात्पुनर्जन्महेतुत्वाच शाले प्रसिद्धं तदेतल्लोकशास्त्रदेहवासना त्रयमविवेकिनामुपादेयत्वेन प्रतिभासमानमपि विविदिपोवेदनोत्पत्तिविरोधित्वाद्विदुषोज्ञाननिष्ठाविधित्वाच विवेकिभियं तदेवं बाह्यविषयवासना विविधा निरूपिता आभ्यन्तरवासनातु कामक्रोधदम्भदर्पाद्यासुरसम्पपा सर्वानर्थमूलं मानसी वासनेत्युच्यते तदेवं बाह्याभ्यन्तरवासनाचतुष्टयस्य शुद्धवासनया क्षयः संपाद नीयः तदुक्तं वसिष्ठेन 'मानसीर्वासनाः पूर्व त्यक्त्वा विषयवासनाः मैम्यादिवासनाराम गृहाणामतवासनाइति। तत्र विषयवासना Reशम्देन पूर्वोक्तास्तिखोलोकशाखदेहवासनाविविक्षिताः मानसवासनाशब्देन कामक्रोधदम्भवाद्यासुरसम्पद्विवक्षिता यहा शब्दस्पर्शस् परसगन्धाविषयाः तेषां भुज्यमानस्वदशाजन्यः संस्कारोविषयवासना काम्यमानत्वदशाजन्यः संस्कारोमानसवासना भस्मिन्पक्षे पूर्वोकानां चतसृणामनयोरेवान्तर्भावः बाधाभ्यन्तरव्यतिरेकेण वासनान्तरासंभवात् तासां वासनानां परित्यागीनाम तद्विरमैयादिवासनोत्पादनं नाव मैत्र्यादिवासनाः भगवता पतञ्भलिनाविताः प्राक् सङ्ग्रेण व्याख्याताभपि पुनर्व्याख्यायन्ते चित्तं हि रागदेषपुण्यपापैः कलुषीक्रियते तत्र सुखानुशयी रागः मोहादनुभूयमानं सुखमनुशेते कश्चिद्धीवृत्तिविशेषोराजसः सर्व सुखजातीयं मे भूवारिति नम स्टादृष्टसामध्यभावात्सम्पादयितुमशक्यं भ्रातः सरागश्चित्तं कलुपीकरोति यदातु खखिषु प्राणिवयं मैत्री भावयेत् सर्वेप्यते सुखिनोमदीयाइति तदा तस्सुखं स्वकीयमेव सम्पन्नमिति भावयतस्तत्र रागोनिवर्तते यया स्वस्थ राज्यानिवृत्तावपि पुत्रादिराज्यमेव स्वकीयं राज्वं तद्वत् निवृत्तेच रागे वर्षायपावे जलमिव चित्तं प्रसीदति तथा च दुःखानुशयी देषः दुःखमनुशेते कश्चिद्धीवृत्तिविशेषस्तमीनुगतरजःपरिणामईदर्श सर्व दुःखं सर्वदा मे माभूदिति तत्र शत्रुव्यावादिषु सत्सु न निवारयितुं शक्यं न च सर्वे ते दुःखहेतोहन्तुं शक्यन्ते अतः सद्देषः सदा सदयं इति यदा 很长很长的RRRRRR // 5 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy