SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 25152515155166654545552 दुरतइत्युक्त शिविधोहि विद्याधिकारी रोपास्तिरकृतोपास्तिश्च तत्र यउपास्यसाक्षात्कारपर्यन्तामुपातिं कृत्वा तत्त्वज्ञानाय प्रवत्त स्तस्य वासनाक्षयमनोमाशयोईडतरत्वेन ज्ञानादृर्व जीवन्मुक्तिः स्वतएव सिध्यति इदानीन्तनस्तु प्रायेणाकृतोपास्तिरेव ममुक्षुरौ त्सुक्यमात्रात् सहसा विद्यायां प्रवर्तते योग विना विज्जविवेकमात्रेणैव च मनीनाश वासनाक्षयौ तात्कालिको संपाद्य हशमदमादिसंपत्त्या अत्रणमनननिदिध्यासनानि संपादयति तैश्च दृढाभ्यस्तैः सर्वबन्धविच्छेदि तत्त्वज्ञानमुदेति अविद्यायहन्थिरब्रह्मनं दृद्रययन्थिः संशयाः कर्माणि सर्वकामवं मृत्युः पुनर्जन्म चेत्यनेकविधोबन्धोज्ञानानेवर्तते तथा च श्रूयते 'योवेद निहित गुहायां सो विद्यापन्धि विकिरतीह सोस्य ब्रह्म वेद ब्रह्मैव भवति, भिद्यते तृदयमान्यश्यिन्ते सर्वसंशयाः क्षीयन्ते चास्य कणि तस्मिन्दष्टे परावरे सत्यं ज्ञानमनन्तं ब्रह्म योवेद निहितं गुहायां परमेव्योमन् सोभुने सर्वान् कामान्सह तमेव विदित्वातिमृत्युमेति यस्तु विज्ञानवान् भवत्यमनस्कः सदाशुविः सतु तत्पदमानोति यस्माद्भूयोन जायते यावं वेदाहं ब्रह्मास्मीति सइद सर्व भवति' इत्यसर्वज्ञत्वनितिफलमुदाहायै सेयं विदेहमुक्तिः सत्यपि देहे ज्ञानोत्पत्ति समकालीना ज्ञेया ब्रह्मण्यविद्याध्यारोपितानामेतेषां बन्धानामविद्यानाशे सति निवृत्तौ पुनरुत्पत्त्यसंभवात् अतः शैथिल्यहेत्वभावात्तत्त्वज्ञानं तस्वानुवर्तते मनोनाशवासनाक्षयौ तु दृढा-यासाभावाद्भोगप्रदेन प्रारम्धन कर्मणा बाध्यमानत्वाच सवातप्रदेशप्रदीपवत्सहसा निवर्तते अनइदानीन्लनस्थ तत्त्वज्ञानिनः प्राक्सिद्धे तत्त्वज्ञाने न प्रयत्नापेक्षा किंतु मनोनाशवासनाक्षयौ प्रयत्नसाच्याविति तत्र | मनोनाशोऽसंप्रज्ञातसमाधिनिरूपणेन निरूपितः प्रारु वासनाक्षयस्त्विदानीं निरूप्यते तत्र वासनास्वरूपं वसिष्टआह 'दृढभावनया त्यतपूर्वापरविचारगं यहादानं पार्थस्य वासना सा प्रकीर्तिता' अत्र च स्वस्वरेशाचारकुलधर्मस्वभावभेदतद्गतापशब्दस्तु शब्दादिषु प्राणिनामभिनिवेशः सामान्येनोहाहरणं सात्र वासना विविधा मलिना शुद्धा च शुद्धा दैवी सम्पत् शास्त्रसंस्कारप्राबल्यात् तत्त्वज्ञानसा | धनत्वेनैकरूपैत्र मलिना तु त्रिविधा लोकवासना शास्त्रवासना देहवासना चेति स मनायथा न निन्दन्ति तथैवाचरिष्यामीत्यशक्यार्था / भिनिवेशोलोकवासना तस्याश्र कोलोकमाराधयितुं समर्थइति न्यायेन सम्पादयितु नशस्यत्वात् पुरुषार्थानुपयोगीत्वाच मलिनत्वं शास्त्र वासना | तु त्रिविधा पाडव्यसनं बहुशाखव्यसनं अनुष्ठानव्यसनंचेति क्रमेण भरजस्य दुर्वाससोनिदावस्य च प्रसिद्धा मलिनत्वं 1525152525152545056515552610 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy