SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R ३. ३१ श्रीगौतमपृच्छा ॥ ॥४॥ ३२ अनुक्रमणिका। ४८ ** Po मूलगाथा प्रश्नविषयः जीवः केन कर्मणा कुष्टी भवति ? केन कर्मणा जीवः कुब्जो भवति ! केन कर्मणा जीवस्य दासत्वं भवति ? जीवः केन कर्मणा दरिद्रो भवति ? जीवः कथं महर्द्धिको भवति? केन कर्मणा जीवो रोगी भवति ? केन कर्मणा जीवो नीरोगी भवति? जीवः कथं हीनाङ्गो भवति ? केन कर्मणा जीवो मूकष्टुण्टकश्च भवति ? जीवः केन कर्मणा चरणहीनो भवति? केन कर्मणा जीवः सुरूपवान् भवति ? जीव: केन कर्मणा कुरूपो भवति? केन कर्मणा जीवो बहुवेदना” भवति ? जीवः केन कर्मणा वेदनाविमुक्तो भवति? केन कर्मणा पञ्चन्द्रियोऽपि जीव एकेन्द्रियो भवति? कथं संसारः स्थिरीभवति ? केन कर्मणा संसारो संक्षिप्तो भवति ? केन कारणेन जीवः सिद्धि प्रामोति ? शास्त्रफलम् प्रश्नांक प्रश्नान्तर्गतकथा पृष्ठात गोशलस्य कथा। धनदत्तधनथियोः कथा। ८६-८९ मदननादत्तकथा। ९०-९२ नि:पुण्यककथा। ९२-९४ ३४ पुण्यसारकथा। ९४-९७ ३५-३६ अट्टणमल्लकथा । ९८-१०० दत्तकथा। ३८-३९ अग्निशर्मकथा । १०३-१०६ कर्मणकथा। १०६-१०८ ४१-४२ जगत्सुन्दराऽसुन्दरयो कथा। १०८-११२ मृगापुत्रकथा। ११२-११४ जिनदत्तकथा। ११४-११७ मोहनलक्ष्मणवाः कथा। ११७-११९ * *** 张器樂泰张黎张张黎緊張張器蹤器器装聚游游张张张张器 ** ॥४॥ ** ४६-४७ सूरवीर कथा। ४८ अभयकुमार कथा । १२०-१२२ १२३-१२५ १२६ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy