SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा । ॥३॥ अनुक्रमणिक ॥ मूलगाथा प्रश्नविपयः २८-२९ केन कर्मणा जीवः सुभागी भवति ? जीवः केन कर्मणा दुःखी भवति ? ३०-३१ केन कर्मणा जीवो मेधावी भवति ? जीवः केन कर्मणा दुर्मेधा भवति ? ३३ जीवः कथं पण्डितो भवति ? केन कर्मणा जीवो मूको (मूर्यो) भवति ? ३५ जीवः कथं धीरो भवति ? केन कर्मणा जीवो भीरूभवति ? केन कर्मणा विद्या निष्फला भवति ? कथं विद्या सफला जायते ? ३८-३९ केन कर्मणा अर्थों विनश्यति ? केन कर्मणा अर्थों मीलति? । केन कर्मणा लक्ष्मीः स्थिरा भवति ? ४१-४२ केन कर्मणा पुत्रो न जीवति ? केन कर्मणा जीवो बहुपुत्रो भवति ? ४२-४३ केन कर्मणा जनो बधिरो भवति ? जीवः केन कर्मणा जात्यन्धो भवति ? केन कर्मणा जीवस्य भुक्तमपि न जीर्यति ? ३६ प्रश्नांक प्रश्नान्तर्गतकथा पृष्टाङ्क १२-१३ राजदेवभोजदेवयोः कथा। ४०-४३ १४-१५ सुबुद्धिकुबुद्धिकथा। ४४-४७ १६-१७ आम्रनिम्बकथा। ४८-५१ १८-१९ अभयसिंहधनसिंहयोः कथा । ५१-५५ २० त्रिदण्डिनः कथा। २१ श्रेणिकनृपकथा। ५७-६० २२-२३ सुधनमदनकथा। २४ शालिभद्रकथा । ६४-६९ २५-२६ देसलदेदयोः कथा। ७०-७४ २७-२८ द्वयोरुपरि वीरमकथा । ७४-७७ २९ रोहिणी-अशोकचन्द्रकथा । ७७-८४ 台曉榮器继聽幾號聯強器鉴號聯驗器继聯盛曉露蹤案聯聯發篮驗 ॥३॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy