SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संचित जीवनमान श्रीगौतमपृच्छा । ॥३॥ 弗弟:途:整部带蒂蒂张晓強強強強強聯染染器继继带带晚晚:藥學 ॐ नमः सिद्धम् ॥ ॥ आचार्य श्री विजयमहेन्द्रसूरि-संक्षिप्त जीवनप्रभा ॥ रत्लामे नगरे स्वीकीयभवने चेनाजी भार्यादली, तत्कुक्षेरसिते शुभग्रहगते मार्गे तृतीयादिने । जन्माऽभूद्भवतां (१९५३) त्रिवाणनिधिभू-संख्यायुते वत्सरे । सर्वेषां सुखशान्तिकारणपराः प्रादुर्भवा वै सताम् ॥१॥ ज्येष्ठो बन्धु सुकेसरीमल इति, ख्यातः सदा लालनात् । तारुण्येऽकुरिते तदेव भवतां पित्रोस्तथा ह्यग्रजस्य रवर्गे गमनं ततो विवशतः पितृव्यपुत्रस्थले, चक्रुस्ते वसतिं विरक्तमनसो नाम्ना तु मिश्रीमलाः ॥२॥ श्रीदेवयोगाद्रतलामपुर्यों, गण्यप्रणीसिद्धिxमुनेर्निवासः॥ चारित्रभावः प्रकटः स्वचित्ते, जातो हि तेषामुपदेशमात्रात् ॥३॥ श्रुत्वा श्रीगणिवर्याणां चातुर्मासीस्थितिं पुनः । महेशाणाभिधे ग्रामे, ततोऽगुः सिद्धिहेतवे ॥४॥ ततस्ते गणिराजानां, यानं भृगुपुरेऽभवन् । उपधानक्रियां कृत्वाऽहमदाबादकं ययुः ।। ५॥ तस्माच्छीविजयान्तहर्षमुनिभिः सुप्रेरिता वा गताः। श्रीमन्नीतिगणिप्रसक्तमनसो ज्ञानाय तत्र स्थिताः ॥ जाता मिश्रिमलास्तदा विसपुरेऽभ्यासेन विद्यायुताः । प्रायः साधयितुमलं न विनये-नाद्यापि कि सेवया ॥६॥ x वर्तमान विजयसिद्धिसूरिजी महाराज 器带带昭帝旅器带带带带带带带带带带带带带带带带张张院 ॥३॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy