SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ 11811 মু www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्याः - हे भगवन् ! केन कर्मणा प्राणी बहुवेदनार्तो भवति ? वा केन कर्मणा वेदनाविमुक्तो भवति : केन कर्मणा पञ्चेन्द्रियो भवति ? केन च कर्मणा स एकेन्द्रियो भवति ॥ १० ॥ गाथाः - संसारोवि कह थीरो (४७), केणवि कम्मेण होइ संखित्तो (४८) । कह संसारं तरिडं, सिद्धिपुरं पावइ पुरिसो (४९) ॥ ११ ॥ व्याख्याः - हे भगवन् ! कथं संसारः स्थिरीभवति ? केन कर्मणा च स संसारः संक्षिप्तो भवति ? तथा पुरुषः संसारसागरं तरित्वा कथं सिद्धिपुरीं प्राप्नोति ? ॥ ११ ॥ गाथाः - सव्वजगजीवबंधव, सव्वन्नू सव्वदंसि मुणिंद । सव्ववच्छल भयवं कस्स य कम्मस्स फलमेयं ॥ १२ ॥ व्याख्या:- हे सर्वजगज्जीवबंधव ! हे सर्वज्ञ ! हे सर्वदर्शिन् ! हे मुनीन्द्र ! हे सर्ववत्सल । हे भगवन् ! कस्य कर्मस्यैतत्फलं तत्कथयत ? ॥१२॥ गाथा: - एवं पुट्ठो भयवं, तियसिंदनरिंदनमिगपयकमलो । अह साहिउं पयत्तो, वीरो महुराइ वाणी ॥१३॥ व्याख्या:- एवम् - अमुना प्रकारेण पृष्टः सन् भगवान् महावीरो मधुरवाण्या कथयितुं प्रवृत्तः । किं विशिष्टो वीरः १ त्रिदशेन्द्रनरेन्द्रनमितपदकमलः ||१३|| For Private And Personal Use Only ********************************** प्रश्नमूल गाथा: " 11811
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy