SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ॥ ॥३॥ |प्रश्नमूलगाथाः॥ ___गाथा:-जचंधो (२८) केण नरो, केण व भुत्तं (२९) न जिज्जइ नरस्स । केण व कुट्ठी (३०) कुज्जो (३१), कम्मेण य केण दासत्तं (३२) ॥७॥ व्याख्या:-हे भगवन् ! केन कर्मणा नरो जात्यन्धो भवति? वा केन कर्मणा तस्य भुक्तमपि न जीयति ? केन कर्मणा वा कुष्ठी कुब्जश्च स भवति ? केन कर्मणा च तस्य दासत्वं भवति ॥७॥ गाथा:-केण दरिदो (३३) पुरिसो, केण कम्मेण ईसरो (३४) होह । केण य रोगी (३५) जायह, रोगविहणो (३५) हवइ केण? ॥८॥ व्याख्या:-केन कर्मणा पुरुषो दरिद्रो भवति ? केन कर्मणा चेश्वरो भवति ? केन च कर्मणा रोगी भवति ? केन कर्मणा च रोगरहितो भवति ? ॥८॥ गाथा:-कह हीणांगो (३७), मूओ (३८), केण व कम्मेण टुंटओ (३९) पंगू (४०)। केण सुरूवो (४१) जायइ, रूवविहणो (४२) हवह केण? ॥९॥ ___व्याख्याः -हे भगवन् ! पुरुषो हीनाङ्गो मूकश्च कथं भवति ? वा केन कर्मणा ढुंटकश्चरणहीनश्च भवति? केन कर्मणा च स सुरूपो जायते ? रूपविहीनचापि केन कर्मणा भवति ? ॥९॥ | गाथाः-केणवि बहुवेअणत्तो (४३), केण व कम्मेण वेयणविमुक्को (४४) । पंचिंदिओवि (४५) होइ, केणवि एगिदिओ (४६) होइ ॥१०॥ 路路路路端跟聽器梁端带筛聽器幾號號继聪聪號號號號路路路 For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy