SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टश ॥ ३२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | क्य जातविस्मयाः सन्तस्तं प्रणम्य तन्मुखाद्धर्मादिकं श्रुत्वा दीक्षां च प्रगृह्य श्रीमहावीरशरणं ययुः । अथ तद्देशीयो श्रेणिकनृपः अस्य मुनेर्हस्तिमोक्षणादिकं श्रुत्वा अभयकुमारयुक्तस्तदर्शनार्थमाययौ । मुनिच भक्त्या कृतप्रणामं धर्मश्रवणेच्छुकं राजानं विलोक्य कुशलप्रश्नपूर्वक्रमाशीत्वा तत्रागमनकारणमपृच्छत् । राजा तत्वोवाच मोक्षणान्मम महदाश्चर्य समजनि अतो भवद्विधानां दर्शनार्थमेव समायातोरिम "4 सुनि | स्तदाकर्ण्य प्रोवाच । " राजन् ! गंज मोक्षणं तु न दुष्करं किन्तु सांसारिका मताश मोक्षमेव मां दुष्करं प्रतिभासते" । राज्ञा पृष्टं "स्वामिन्! तत्कथं?” तदा मुनिस्सकलामेव स्त्री कथा तदग्रेऽकथयत् । अभयकुमारं च प्रत्यभाषत् " हे मित्र! त्वं मम निष्कारणोपकारी वोऽभूत् यत्त्वत्प्रेषितार्हत्प्रतिमादर्शनादहं जातिस्मरणं प्राप्य निजधर्मानुरतोऽभूवं ॥ विघ मुपायं विना माँ जिनधर्मप्राप्तिरसम्भवा एवासीत । अतो महापङ्के निमग्रोहं त्वयो हुत- For Private and Personal Use Only व्या० ॥ ३२ ॥
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy