SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्वत्प्रसादादेव चारित्रावाप्ति जीता इत्युक्त्या विरराम । श्रेणिकाभयकुमाराधारेतादृशीं विवे. | किनी बुद्धिमस्य विलोक्य पुनः पुनः प्रगम्यानुज्ञां गृहीत्वा स्वस्थानं ययुः अथ स मुनिराजगहपुराभ्यणे समवसृतं श्रीवीरस्वामिनमभिवंद्य तच्चरणकमलसेवया स्वकीयं जन्म सार्थीकृत्वा क्रमेणायुःक्षये श्रीजिनपदं प्राप । इति श्रीजिनदर्शन माहात्म आर्द्रकुमारदृष्टान्तः । । अथास्मिन् पर्वणि यत्कर्तव्यं तदेवाह । तपोविधानादीनि । यथाशक्ति तपप्ति यत्नो विधेयः अर्थात् चतुर्थपष्टाष्ट गादि स्पं तपः कार्यमित्यर्थः तत्र यदि कश्चित् स्नेहबशाचनिषेधमपि कुर्यात् तथापि तल्लोपबुद्धिर्न पायो श्रीभरतपुत्रसूर्ययशोमुफ्वत् । तत्कथा चेत्थम् । | अयोध्यानगऱ्या सूर्ययशो नाम राजाऽऽसीत् स च नीतिवित अखंडशासनी-त्रिः खंडभूमिस्वामी अतुलितप्रतापवान स्वबलेन सर्वानेव दुष्टान् वैरिणः स्ववश नीतवान् । For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy