SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | गाढामिलापस्तीबानुरागः ५ इति ___ अथ स्थूलपरिग्रह परिमाणवते पञ्चातीचारा यथा । गणिम (१) धरिम (२) | भैय (३) परिच्छेद्ये ( ४ ) ति चतुर्विधस्य धनस्य शालिगोधूमादेस्समधेसत्योंकारादिनास्वीकृत्य नियमावधिंयावत्तत्रैव धनिनोगृहे व्यवस्थापनम् १ क्षेत्र वास्तुमध्यवर्ति वृत्यादि दूरीकरणन एकीकरणं २ पूर्णेवधौ गृहीष्यामीति बुद्धया स्वर्णरूप्यादेर्भार्यादिभ्योK दानम् ३ कुप्यस्य स्थाल्यादेश्च दशकादितः पञ्चकादि करणम् ४ पूर्व सामान्यतो नियम विधाय पश्चात्सगर्भयोर्दिपदचतुष्पदयोग्रहणम् ५ इति । अथ पष्टे दिक् परिमाणाख्य गुणवते पञ्चातीचारास्तद्यथा । ऊ वस्तीर्य प्रतिक्रमणे वस्त्वानयनप्रेशणाभ्यां त्रयो अतिचाराः ३ अन्यादक योजनायान्यस्यां दिशि क्षेपणं | क्षेत्रवृद्धिः ४ जानत एव स्वकृत दिप्रमाणविस्मरणं स्मृत्यन्तीनम् ५ इति । For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy