SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चातु० ॥१६॥ | भिर्यत्प्रच्छन्नं कथितं तदन्येषामग्रे प्रकाशनं स्वदारमन्त्रभेदः ३ कष्टेन पतितस्य कस्यचित | पृच्छतो अलीकमीदृशं वदेरित्यादि शिक्षगं मृषोपदेशः ४ कूटलेखश्च प्रतीतः ५ इति । अथ स्थूल अदत्तादान विरमणव्रते पञ्चातीचारास्तद्यथा । चौराहतवस्तुग्रहणं स्तेनाहृतम् | १ चौराणां संवलादिदानेन साहाय्यकरणं स्तेनप्रयोगः २ घृतादौ तादृशवस्तुनो वसादेस्सम्मेलनम् तत्प्रतिरूपक्षेपः ३ विरोधि राज्ये द्रव्यलाभाय वस्तुविक्रयार्थगमनं विरुद्ध गमनम् | ४ लोकप्रसिद्धतुलामानयोन्यूनाधिककरणं कूटतुला कूटमानम् ५ इति । अथस्थूलमैथुन विरमणवो पञ्चातीचाराः यथा । वंश्यायां विधवायां कन्यायां वा गमन अपरिग्रहागमनम् १ भाटकदानेन स्तोककालं यावत् आत्मीयकृतायां गमनं इत्वरीगमनम् २ अंगं स्त्रीपुरुष चिन्हं तदन्यानि अनंगादीनि कुचोवदनादीनि तेषु रमणं अनंगक्रीडा ३ स्वापत्यानामिवान्यापत्यानां परिणायनम् परविवाहकरणं ४ कामभोगेषु ||" For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy