________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
द्वादशपर्व-10
ALM
सर्व विरतिरादातुं, ममोचिताऽस्ति साम्प्रतम् ॥७८॥ तस्मिन् क्षणे चतुर्ज्ञान-घरास्तत्र समागताः। गुणसुन्दरसूरीशा-|| NI स्तरणतारणक्षमाः ॥ ७९ ॥ आगत्य सुव्रतश्रेष्ठी, पुर्जनस्श्च प्रणम्य तान् । यथास्थाने स्थितः पूज्य-रारब्धा वरदेशना ||
मौनएकादशो कथा-संग्रह
पर्व-कथा ॥ ८०॥ चारित्ररत्नान परं हि रत्नं, चारित्रवित्तान परं हि वित्तम् । चारित्रलाभान परो हि लाभ-चारित्रयोगान 10 परो हि योगः ॥८१॥ दीक्षा गृहीता दिनमेकमेव, येनोग्रचित्तेन शिवं स याति । न तत्कदाचित्तदवश्यमेव, । वैमानिकः स्यात् त्रिदशप्रधानः ॥ ८२॥ श्रुत्वैवं देशनां पुत्रे, गृहमारं समयं च । जग्राह मुगुरोः पावें, दीक्षा
सस्त्रीकसुव्रतः ॥८३॥ तस्यैकादश भार्यास्ताः, कृत्वा कर्मक्षयं लघु। शिवं ययुः समुपाज्य, केवलज्ञानदर्शनम् ॥ ८४॥ सुव्रतोऽय मुनिः शुद्ध-चारित्रं पाळयन् सदा। तपो विशेतश्चक्रे, षष्ठाष्टमादिकं यथा ॥८५।। जनिते द्वे शते षष्ठे, अष्टमानां शतं तथा । चतुष्टयं चतुर्मास्या, एकं पाण्मासिकं तपः ॥८६॥ स मौनैकादशीविथ्या-स्तपस्तपनतत्परः । पाठको द्वादशाङ्गीनां, शुद्धां दीक्षामपालयत् ॥८७॥ अथैकदा तपः कृत्वा, मौनमाधाय सुव्रतः। एकादशीतियौ तस्थौ, कायोत्सर्गे समाधिना ॥८८॥ मिथ्यादृष्टिसुरः कश्चि-चक्रे चालयितुं च तम् । महतीं वेदनां साधोः, कस्यचित्कर्णयोर्द्वयोः | ॥८९॥ उपचारे कृतेऽप्यस्य, महती वेदना न सा। शाम्यतो तेन देवेन, तदा प्रोक्तं मुनीम्पति ॥९०॥ सुव्रतमुनिरा| गत्य, बहिर्यदि करिष्यति । भैषज्यं च तदा पीडा, तस्य यास्यति नाज्यथा ॥९१॥ श्रुत्वेति साधवस्तत्र, समेत्याऽ| भ्यर्थयश्च तम् । तदर्थ स बहिर्याति, न स्थानानिशि वक्ति न ॥१२॥ ततो देवानुभावेन वेदनात्तों मुनिर्मुनिम् । सुव्रतं | मस्तके मार-यामास लकुटादिना ॥९३॥ अतीव वेदना तस्य, संजाता क्षमया स च । सहते कर्मणाऽऽयातां, पीडां चिन्तयते पुनः ॥९॥ अर्हन्तो भगवन्तो ये, साधवो गणधारिणः । इन्द्राश्चन्द्रा दिनेन्द्राश्च, नागेन्द्रा व्यन्तरेन्द्रकाः ॥१५॥
IN ॥ १९ ॥
comope
CoopeaceDeccanaeroe
For Private and Personal Use Only