SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्व-INI कथा संग्रह somopeD0000000 महाभाग !, त्वया प्राक तद्वतं कृतम् ॥६१॥ तेन त्वं निर्मलं ज्ञानं, संपाप्तमधुना पुनः । उद्यापनवशादेका-दशको- INौनएकादशी टीश्वरोऽजनि ॥६२॥ सुनिर्मलं यशो कोके, प्रभुत्वमधिकारिताम् । नगरप्रेष्ठितां राज-मान्यत्वं त्वं गतोऽधुना ॥६॥16 पर्व-कथा तत एकादशाङ्गाना-माराधनातपोऽमलम् । त्वया विधीयतां शुद्ध-धर्मकार्ये परिश्रमः ॥ ६४ ॥ सोऽथ समं कुटुम्बेन, करोत्येकादशीदिने, मौनेन पौषधं यामा-कं चतुर्विधं सदा ॥६५॥ तेन लोकेऽपि मोनैका-दशीसंबंधिपर्वणः । प्रसिद्धिर्मान्यता जाता-ऽऽराधयति जनोऽपि ताम् ॥६६॥ अन्यदा सकुटुम्बोऽथ, श्रेष्ठी विधाय पौषधम् । विधिवत्तत्र सर्वे च, कायोत्सर्गे स्थिता निशि ॥६८॥ चौरा ज्ञात्वा तदा श्रेष्ठि-मौनं चौर्यार्थमागताः। गृह्णन्ति तद्धनं याव-त्तावत्ते स्तम्भिताः दृढम् ॥६८॥ प्रातस्तान् स्तंमितान् दृष्ट्वा, कोट्टपाको नृपाग्रतः। निनाय तद्वधायाय, तमादिदेश भूपतिः ॥६९॥ पाल्य पौषधं प्रातः, श्रेष्ठी लात्वा च माभृतम् । राज्ञः पार्श्वे समागत्य, सर्वांश्चौरानमोचयत् ॥७०॥ पुनरप्येकदा | वहि-लग्नः प्रज्वलितं पुरम् । मुक्त्वात्तपौषधश्रेष्ठि-सर्वगृहापणादिकम् ॥७१॥ प्रातः पौरजना वीक्ष्या-खण्डगृहापणादिकम् ।। तं च प्रशंसयामासुः, सुव्रतश्रेष्ठिनं यथा ॥७२॥ सत्त्वेन धार्यते पृथ्वी, सत्त्वेन तपते रविः । सन्वेन वायवो वान्ति, सर्व सत्त्वे प्रतिष्ठितम् ॥७३॥ अहो !! धर्मस्य माहात्म्य-मस्याहो दृढता व्रते । पालयेद् व्रतमेवं यो, द्विधाऽप्यस्य शिवं भवेत् ॥७४॥ यतः-"धर्माजन्मकुले शरीरपटुता सौभाग्यमायुर्बलम् , धर्मेणैव भवन्ति निर्मलयशो विद्यार्थसम्पत्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो हि भवति स्वर्गापवर्गप्रदः ॥७५॥" एकादशीव्रते पूर्णे, श्रेष्ठिनोद्यापनं कृतम् । महता विस्तरेण श्री-सडा भक्तिपूर्वकम् ॥७६॥ वृद्धत्वे श्रेष्ठिनाऽचिन्त्य| थाऽकार्यकादशीतपः। पुनरुद्यापनं तस्य, पालितं श्रावकवतम् ॥ ७७॥ विहायासारसंसारं, सद्गुरुयोगतो मया। Zerocineeeeeeeee For Private and Personal Use Only
SR No.020324
Book TitleDwadash Parvkatha Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1962
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy