SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्वकथा-संग्रह ॥ २० ॥ सचक्रीवासुदेवाश्च, प्रतिनारायणाः पुनः । बलदेवा नराधीशा, मानवा अपरेऽपि च ॥९६ ॥ कर्मणा पापिनाऽनेन, ते INौनएकादशी सर्वेऽपि विडम्बिताः । कियन्मात्रो वराकोऽयं, पुरस्तात् तस्य कर्मणः ॥९७॥ अरे जीव ! क्षमस्व ख-मुदितं कर्म तेऽस्ति पर्व-कथा यत् । तद् भोगेन विना नैव, पक्षीयते कदाचन ॥९८॥ “लद्धं अलद्धपुवं, जिणवयणसुभासि अमयभूयं । गहिओ सुग्गइमग्गो, नाई मरणाओ बीहेमि ॥९९॥" तपस्तीवघरट्टोऽयं, क्षमामर्कटिकान्वितः । धृतिहस्तो मनःकीलः, कर्मधान्यादि चूर्णयेत् ॥१००॥ सोऽय देवो विभङ्गाख्य-ज्ञानेनाक्षुभितं मुनिम् । ज्ञाखाऽकरोद्विशेषेणो-पसर्गानतिदुस्सहान् ॥१०१॥ क्षपकश्रेणिमारूढः, केवलझानदर्शनम् । संपाप्य सुव्रतो भव्यान् , प्रतिबोध्य शिवं ययौ ॥१०२॥ नेमिनाथमुखा देव, श्रुखा ह्येकादशीव्रते । श्रीकृष्णवासुदेवाद्या, बभूवुः सादरा जनाः ॥१०॥ भो ! भो ! मन्यजना ! एवं, श्रुखा | कल्याणमिच्छुभिः । युस्माभिस्तु समाराध्या, सा मौनैकादशी सदा ॥१०४॥ खरतरगणाधीश-श्रीजिनरत्नसूरयः ! तेषां | | शिष्यगणिप्रेम-मुनेः समाग्रहेण च ॥१०५॥ पाठकलब्धिनाऽकारी-यं मौनैकादशीदिने । जयपुरे च बाणाभ्रा-भ्रनेत्र(२००५)वत्सरे कथा ॥ १०६॥ युग्मम् ॥ ।। इति मौनएकादशीपर्व-कथा समाप्ता ॥ porncomcomecamera ॥२० ॥ For Private and Personal Use Only
SR No.020324
Book TitleDwadash Parvkatha Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1962
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy