SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश: 45 - - 3 - - तुपुल्लिंगोजघायांप्रसतामता 23 प्रसूतं कुसुमेकीबंत्रि संजातसूतयोः प्रणीत संस्कृताग्नौनायज्ञपात्रांतरेस्त्रियः 24 विक्षिप्तोपसंपन्नविहितेषुप्रवेशिते प्रतीत सादरेजाते हरप्रख्यातयोस्त्रिष 25 प्रमीतं वाच्यलिंगस्यात्प्रोसितेपि मृतैपिच परेतोवाच्यलिंगःस्यान्मतेभूतोतरेपुमान् रईपा वतः पादपेसिशाकमत्स्यप्रभेदयौः देवमुन्यंतरेशैले प्रपा तोनिर्झरे तदे७ पर्यानंतुयथेटेस्यात्तृप्तीशक्तनिवारणे पेचता पिचभावस्यान्मरणेपिचयोषिति 28 पक्षतिश्वभवेत्पक्षमूले चप्रतिपतिथौ प्रसूतिद्भवेपिस्यात्तनयेदुहितर्यपि 29 मत तिर्विस्वतोवल्यांपति-पंक्तिवर्मनोः प्रत्ति स्तुप्रवाहेस्या दुदंतेचप्रवर्तन 31 आवत्यादौचपर्याप्ति प्रकामप्राप्तिरसणे प्रकृतिषुणसाम्येस्मादमात्यादिस्वभावयोः 31 योनौलिंगे पौरवर्ग:मीपक्षत्सादयःस्त्रियां पार्वती सल्लकीदुर्गागोपाल त्रिकासुच 32 प्रार्थितयाचिनेशत्रुसंरुदेभिहतैत्रिषु पि सन्विहंगमेसिपतनेछैपनास्त्रिषु. 33 पिशितं मासेमास्या स्त्रीपिडितं गुणितेपने पीडितंकरणेस्त्रीणायंत्रितेबाधित पिच 34 सुदितंस्यादहिपुटेपादितस्यूतयोरशिपृषन्मृगेना मान्चिंदौनयोःपृषतोपिना 35 अनयोश्वत्रिषुश्वेतबिंदुर| तेयुनाविमौ प्रोक्षितनिहतेसिक्तेबहतीवसनांतरे 36 छ दोभिक्षुद्रवार्ताकीवारिधानीवाचिच कंटकारीमहत्योश्व भवानसतोत्रिषु 37 स्त्रीबाणभेदेभरतोनाट्यशास्त्र मुनौतटे रामानुजेचदीष्यंतौभास्वान्भास्वरसूर्ययोः 38 / भारतंग्रंथभेदेस्याङ्कर्षभेदेयभारती वचनेचसरस्वत्यांप क्षित्तिप्रभेदयोः 39 भासंतःसंदराकारेविषुनाभासपक्षि णि भावितंवासितेप्राप्तभूभृन्नाद्रीमहीपती 40 महती वल्लकीभेदेरान्येस्यातुनपुंसकं तत्वभेदेपुमान्टद्धेवाच्य A HDRAPRAween man . / - - mamara - emama - - -wed For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy