SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:४४ - - D - % 3D3D स्त्रियांचामरधारियांकुहिनीदुर्गयोरपि शतांतोयमसिगतदे। वाकुशलकर्मसु 5 गर्जितं वारिवाहादिध्वनौनामतकुंजरे यथितं गुंफितेक्रांतेहिंसितेचत्रिलिंगकम् 6 गभस्ति किरणे सूर्यनास्वाहायांतुयोषिति गर्यत स्त्रीस्वर्णलतयोर्गोपतिशि वर्षढयोः 7 नृपभास्करयो-सिचेष्टितं गतिचेष्टयोः जगत स्यापिष्टपक्कीबवायोनाअंगमेत्रिषु जगतीभुवनेक्ष्मायो॥ छेदोभेदेजनेपिच जयतोरक्षभिगौरिंद्रपुत्रीपताकयोः 9 // |पुमानेंद्रोहरेभीमेज्वलितंदग्धउज्वले जामातादुहितुःपत्यौ। सूर्यावर्तेधवेपुमान् 10 जीमुतो द्रौधृतिकरेदेवताडेपयोधरे ॥जीवातुरस्त्रियांमजीवितेजीवनौषधे ११जीवतीजीवनी शम्योडूनीरंदयोरपि गंभित करणेस्त्रीणामीहास्फोटितयो रपि 12 त्वरितं प्रजवेशीप्रेत्रिगोगणितांतरे देशेपिनाघु ॥रिकाकामुकांगनयोःस्त्रियां 13 तृणताधनुषितणत्वे दें। शितमपिजातदंसितेपिस्यात् कवचाचितेजिातिविप्रांडज योचपुल्लिंगः 14 दुर्जातं व्यसनेकीबेसम्यग्जातेग्न्यलिंगक दुर्गतिनकरेनैव्येस्त्रीदृष्टांतउदाहतो 15 शास्त्रेचमरणे धीमान पंडितेचरहस्पती निति स्यादलक्ष्म्यास्त्रीदिशंपा लोतरेपुमान् 16 निरुतं विप्रलंभेस्यान्नीचेविप्रकतेपिच निर्मुक्तस्त्यक्तसंगैस्यान्मुक्तकंचुकभोगिनी 17 निरस्तत्रिषु / निष्ठ्यूतेप्रेषितेवौद्रितोदिते सत्यक्तेचप्रतिहतेनिमितहेतुलक्ष्मणाः१८नि वातोढसन्नाहेवातशून्येपिचाश्रये निशातंत्रिषुशोतेस्याती। तुभवनोपसोः 19 निरुतिर्भर्त्सनेक्षेपेशठेशव्येपिचस्त्रियां निशा त्तिःसुस्थितावस्तंगमनेचसुखेस्त्रियां 20 नियतिनियमेदैवेस्त्री पतनपातुगेरखगे प्रहतंक्तितेसुण्णेपर्यस्तःपतितहतेष भूतमुगतेप्राज्येपंडितःसिल्हकेकवौ पलितंशैलजेतापे // केशपाकेचवर्दमरुप्रस्तःसुप्रसारस्यादिनीतेवेगितेत्रिषु अर्गेजल mammit - - - - - - . For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy