SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः४६ - e - - mananews - - - - - - - - -- -- - - ||न्मथितंपुनः क्लीबंनिर्जलघोलेस्यात्रिष्वालोडितपृष्टयो मरुहेवेसमीरेनाग्रंथिपणेनपुंसकम् 42 मुषितहतवंडि तयोमूर्छितमपिसोच्छ्रयेचमूढेच रजतंत्रिशुक्केस्यात्की बहारेचदुषणे 43 रमतिनायकेनाकेपुंसिस्याद्रसितंपुनः रुतस्तनितयो कीबस्वर्णादिवचितेविषु 44 रेवतीहलिप ल्यांस्यात्ताराभिन्मातभेदयो: रैवतस्तुसुवर्णालोशेलभेदेच शंकरे 45 रोहितं कुंकुमेरक्तऋजुशकशरासने पुंसिस्य| न्मीनमृगयो दरोहितकद्रुमे 46 रोहिन्मृग्योलताभेदेवी नार्केललितंत्रिषु ललितेचशितेयिस्याद्धारभेदेतुनर्योः // गालोतिरक्तगोशीर्षककुमेस्तचंदने पुमान्नदातरेभीमेवणेच त्रिषुतेति 48 वर्द्धितंप्रसितेछिन्नपूरितेवदतिवि सचिवे॥ सिवहतःपथिकेरषभेपुमान् 49 वनिताजातरागस्त्रीस्त्रि योस्त्रिषुचयाचिते सेवितेवापितं बीजारुतमुंडितयोखिषु 50 वसति स्यास्त्रियांवासेयामिन्यांचनिकेतने व्यायतंच्याते दीर्घटे चातिशयोन्यवत् 51 व्याघातोयोगभेदेस्यादंतरायम हारयोः वासिताकरणीनार्योर्वासितंभावितेरुते 52 वासंती माधवीयूथ्योरुष्ट्रनावहितेंत्रिषु विविक्तंत्रिष्वसंपृक्तेरहःपू॥ तविवेकिषु 53 बसुनंदेनाविहस्तःपंडितेज्याकलेत्रिषु विनीता सुवहाश्वेस्याणिज्यपिपुमारित्रषु 54 जितेंद्रियेपनीतेचनि // भृतेविनयान्विते विश्वस्तोजातविश्वासेविश्वस्ताविधवस्त्रिया| म् 55 विद्यतडितिसंध्यायांत्रियांत्रिषुतुनिश्रमे विस्ता। क्षुद्ररुग्भेदेविस्ततेवभिधेयवत् 56 पिनेता देशराज्ञेना||| विधातातुवेधसि स्मरेना विनताताय॑जनन्यांपटकाभिष्टि 57 विनत प्रणतेभुग्नेशिक्षितेचाभिधेयवत् विकृतं त्रिषु वीभत्सरागितेसंस्कृतेपिच 58 विछित्तिरंगरागेविछेदेहार|| भेदेस्त्री विदितं बुद्धितार्थितयोधिपत्तिरपियातनापदोोषित् || ---- - - wwmamimarosamine For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy