________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:४३ - D % D / - - स्त्रियो पई आपात सिपतनेतदात्वेचप्रकीर्तितः आधा तंशिंधितेकोतेप्यारख्यातंभाषितेतिडि. 87 आध्यातःश ब्दितेदग्धेवातरुग्भेदसंयुते आलुतःस्नातकेस्नातेप्यादव सादरेचिते 85 आचितःशकटोन्मेयेपलानामयुतहये पुल्लि ग:संगृहीतेपिछन्नेपिस्यानिलिंगकः 89 आहतंगुणितेचा पिताडितेचमृषार्थक स्यात्पुरातनवस्त्रेपिनववस्त्रेचनानके, Me. आनदेशभेदेपिरस्यस्थानेजलेरणे आवत तिनेवा रिभ्रमेचावर्तनपुमान् 91 आस्फोतंतुपुमानकैपणेस्याको विदारके आस्फोतागिरिकोचवनमल्योचयोषिति 92 // आयस्तस्तेजितेक्षिप्तेकेशितेकुपितेहते आयतिस्तुस्त्रियांदा र्य प्रभावागामिकालयोः 93 आयत्ति स्तुस्त्रियोस्नेहेवशिले| वासवेबले आहतिस्तुस्त्रियांरूपेसामान्यवपुषोरपि 94 आसत्तिःसंगमेलाभेस्त्रियामापत्तिरापदि प्रापणेपिचयोषि // त्स्यादुदंतःसाधुवार्तयोः 95 उषितंन्युषितेदग्धेप्युदात्त स्तुस्वरों तरे दयात्यागादिसंपन्नेकाव्यालंकारकत्ययोः 96|| त्तिप्तं शुष्कमांसेथत्रिषुत्तप्तेपरिपुते उचितं तुभवेन्यस्तैमितेजा तेसमंजसे 97 उदृतं स्यात्रिसितेपरिभुक्तोझितेपिच उ स्थितस्यात्रिपूत्यन्नेप्रोद्यतेस्मिन्यपि 98 उडात स्तुपुमा|| न्पादलक्लनेसमुपक्रमे पवनाभ्यासयोगस्यकालभेदेचकीर्ति | स: 99 उत्तुंगेमुद्गरेपिस्यादुदितंतूक्तभागते उछितंत्रिषुस जातेसमुन्नप्रयोः 100 उन्मत्तउन्मादवतिधरतूरमुचु। दयोः उहातानिर्मदगजेपुमानुमितेत्रिषु 1 एधतुः पुरुषः|| नौनाकलितं विदिताप्तयोः कपोतःस्याञ्चित्रकेठपारावतवि हंगयोः 2 अथकंदित माल्हानेकरितेपिनपुंसकं सारित स्त्रावितक्षारे अभिशस्तेपिचत्रिषु 3 कापोता रुचकेकीबेकll पोतोघेजनातरे किरातोमेछभेदेस्याइनिबेल्पतनावपि या ma - s RELAadi For Private and Personal Use Only