SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Sh Kailassagarsur Gyanmandir मूल ॥६॥ | माराध्य पंचपरमेष्टिध्यानपरस्तत्रैव मृत्वा सर्वार्थसिद्धविमाने देवत्वेन समुत्पन्नः. अथैवं बहिर्गतस्य तस्य 2 दौपदी | धर्मरुचिमुनेर्बह्रीं वेलां गतां विज्ञाय गुरुभिस्तस्य शुध्ध्यर्थमन्ये मुनयः प्रेषिताः, क्रमेण परिभ्रमंतस्ते मु-II चरित्रम् नयस्तत्र स्थाने समायाताः, तत्र च तं धर्मरुचिं मुनि मृतं दृष्ट्वा तस्योपकरणानि ते गुरुपावे समानि॥६॥ न्युः. सूरयश्च वज्ञानतस्तस्य साधोः सर्वार्थसिद्धिगमनं विज्ञाय तेषां साधूनां समीपे जगुः, भो मुनयः स धर्मरुचिर्मुनिस्तु महाभाग्यवान् बभूव, यतः स जीवयतनया शुद्धध्यानपरो मृत्वा सर्वार्थसिद्धविमाने ग-2 तोऽस्ति. अथ सा नागश्रीरगृहीतालोचना क्रमान्मृत्वा षष्ठे नरके ययौ, तत उध्धृत्य मत्स्योऽभूत्, ततो | मृत्वा सप्तमे नरकेऽगच्छत्. एवं सप्तवारं मत्स्यभवांतरं नरकगमनमनुभूय, ततोऽपि भूरिभवान् भ्रांस्वा 5 नदीयावन्यायेन तस्या नागश्रियो जीवश्चंपायां पुर्यां सागरदत्तश्रेष्ठिनः सुभद्राख्यायाः पल्याः कुक्षौ पुत्रात्वेनावातरत्. क्रमेण संपूर्णसमये सा सुभद्रा पुत्रीमसूत. मातापितृभ्यां तस्याः सुकुमारिकेति नाम दत्तं. अथ तत्रैव पुरे जिनदत्तश्रेष्ठिनः सागराख्यः पुत्रः संप्राप्तयौवनां तां सुकुमारिकां परिणिन्ये. ततस्तेन सागरदत्तश्रेष्ठिना स जामाता निजगृहे स्थापितः, अथान्यदा स सागरस्तया सुकुमारिकया सह For Private and Personal Use Only
SR No.020321
Book TitleDraupadi Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages20
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy