________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
॥१३॥
| वृत्तांतं श्रुत्वा बहुभिर्जनैजैनधर्मः स्वीकृतः, ततस्ते पंचापि पांडवाः कृतविवाहमंगलास्तया द्रौपद्या सह । दौपदी
| निजनगरे समायाताः. स्वखवारके च नित्यं सैकैकेन पांडवेन सह विषयसुखानि भुंक्तस्म. अथान्येयुः। चरित्रम्
15 सा द्रौपदी निजांतःपुरे स्वशरीरप्रमाणादर्श निजस्वरूपं विलोकयंती स्थितास्ति. तावन्नारदर्षिस्तत्र स. ॥१२॥
मागतः, परमादर्श निजमखालोकनासक्ता सा तं नारदं विरतिरहितं जानंती मनसापि न संभावयामा स. तेन रुष्टोऽसौ नारदस्ततः समुत्थाय तत्क्षणं धातकीखंडमध्यस्थापरकंकापुर्यां ययो. तत्र नगर्यां च प
झोत्तराभिधो नृपो राज्यं करोतिस्म, तस्य नृपस्य सभायां यावत्स नारदः समायातस्तावत् तेन नृपेण 13. विनयपूर्व समुत्थायाभिगमनपूर्वं स वंदितः. ततोनृपस्तं पप्रच्छ, भो नारदमुने ! अधुना यूयं कुतः स्था
नादन समायाताः ? नारदो जगौ, हे राजन् ! अधुनाहं भरतखंडस्थितहस्तिनागपुराभिधानगरादायातोहै ऽस्मि. तत्र नगरे च राज्यं कुर्वतां पंचानामपि पांडवानामंतःपुरे यादृशी रूपलावण्यादिगुणगणालंकृता द द्रौपदी राज्ञी विद्यते, तादृशी तवांतःपुरे चैकापि राज्ञी न वर्तते. इत्यादि वार्तालापं कृत्वा नारदस्ततोऽ
न्यत्र ययौ. अथ कामातरः पद्मोत्तरनपस्ताद्रौपदीं लब्धमेकं देवमाराध्य तत्पाच्चिपलं तां द्रौपदी स्वां
-RECRUSA
AAR
For Private and Personal Use Only