SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 20 av ક્ www.kobatirth.org काव्यमाला | सर्वे समं ययुरमी जिनमार्गलग्नाः के वा त्यजन्ति न परस्परवैरभावम् ॥ ४० ॥ पुष्पैः फलैः किसलयैर्मणिभूषणैश्च तैस्तैर्विचित्रवरचीवरसंचयैव । कर्तुं जिनेन्द्रचरणार्चनमुत्तरन्तः कल्पद्रुमा इव वियत्यमरा विरेजुः ॥ ४१ ॥ अन्योन्यसंचलनघट्टितकर्कशोर: - क्षुण्णोरुहारमणयो नटतां सुराणाम् । तारापथात्करिघटाचरणप्रचार Acharya Shri Kailassagarsuri Gyanmandir संर्णितोडुनिया इव ते निपेतुः ॥ ४२ ॥ सूर्योपगामिभिरिभैर्मरुतां करा - व्यापारिताभिरभितापिनि गण्डमूले । गण्डूषवारिविसरप्रसरच्छटाभि १. दृष्टजलाधिक्या च. दध्रे क्षणं श्रवणचामरचारुलक्ष्मीः ॥ ४३ ॥ रक्तोत्पलं हरितपत्रविलम्बि तीरे त्रिस्रोतसः स्फुटमिति त्रिदशद्विपेन्द्रः । बिम्बं विकृष्य सहसा तपनस्य मुञ्च न्धुन्वन्करं दिवि चकार न कस्य हास्यम् ॥ ४४ ॥ तारापथे विचरतां सुरसिन्धुराणां सूत्कारनिर्गतकराम्बुकणा इवारात् । ताराः सुरैर्ददृशिरेऽथ मिथोऽङ्गसङ्गत्रुट्यद्विभूषणमणिप्रकरानुकाराः ॥ ४९ ॥ त्रैविक्रमक्रमभुजंगमभोगमुक्ता निर्मोकरज्जुरिव दृष्टविषातिरेका । For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy