SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ सर्गः] धर्मशर्माभ्युदयम् । उत्फुल्ललोचनरुचां निचयैर्विचित्रैः संचित्रयन्निव दिवस्पतिरारुरोह ॥ ३४ ॥ ऐरावणश्चटुलकर्णझलंझलाभि रुडीनगण्डमधुपावलिराबभासे । यात्रोद्यतः पथि जिनस्य पदे पदेऽसौ निर्मुच्यमान इव पापलवैस्त्रुटद्भिः ॥ ३५ ॥ गच्छन्ननल्पतरकल्पतरुप्रसून___ पात्रीपवित्रकरकिंकरचक्रवालैः । सोढुं तदीयविरहार्तिमशक्नुवद्भिः ____ क्रीडावनैरिव रराज स पृष्ठलग्नैः ॥ ३६ ॥ अन्योन्यघटनरणन्मणिभूषणाया ___ वाचालितोच्चकुचकुम्भमराः सुराणाम् । उल्लासिलास्यरसपेशलकांस्यताल लीलाश्रिता इव रसाललनाः प्रचेलुः ॥ ३७ ॥ गायन्नटन्नमदनुव्रजदप्यमन्दं वृन्दं तदा दिविषदां मिलदासमन्तात् । देवः पृथक्प्टथगुपात्तविशेषभावै स्तुल्यं सहस्त्रनयनो नयनैर्ददर्श ॥ ३८ ॥ उद्दामरागरससागरमनहूहू हाहादिकिंनरतरङ्गितगीतसक्तः । संत्रासहेतुषु नदत्स्वपि तूर्यलक्षे प्वन्तन शीतकिरणं हरिणो बबाधे ॥ ३९ ॥ क्रूरः कृतान्तमहिषस्तरणेस्तुरंगा द्योतिः कुरङ्गरिपवः (१) पवनस्य चैणः । १. गजकर्णगतिझलंझलेत्युच्यते' इति कामन्दकीयनीतिसारटीका (१।४५). For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy