SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सर्गः ] www.kobatirth.org धर्मशर्माभ्युदयम् । व्योमापगा द्युपुरगोपुरदेहलीव देवैर्व्यलोकि घटिता स्फटिकोपलेन ॥ ४६ ॥ रेजे जिनं स्त्रपयितुं पततां सुराणां शुभ्रा विमानशिखरध्वजपङ्किरभ्रे । आनन्दकन्दलितरूपशतं पतन्ती Acharya Shri Kailassagarsuri Gyanmandir ज्ञात्वा निजावसरमम्बरनिम्नगेव ॥ ४७ ॥ जाते जिने भुवनशास्तरि संचरन्तः स्वर्दन्तिनो नभसि नीलपयोदखण्डम् | नाथाद्यते प्रथममिन्दुपुरप्रतोल्यां दत्तं कपाटमिव लोहमयं बभञ्जः ॥ ४८ ॥ अव्याहतप्रसरवातविवर्तमान नीलांन्तरीयविवरस्फुरितोरुदण्डा । बाह्यच्छविव्यपनयार्पित गर्भशोभा रंम्भेव कस्य न मनोहरति स्म रम्भा ॥ ४९ ॥ यावज्जिनेश्वरपुरं हरिराजधान्याः स्वर्गौकसां नभसि धोरणिरापतन्ती । लोकस्य शास्तरि जिने दिवमारुरुक्षोनिःश्रेणिकेव सुकृतेन कृता रराज ॥ ९० ॥ वल्गद्वनोरुलहरीनिवहान्तरालहेलोल्लसन्मकर मीनकुलीरपोतान् । ये यानपात्र पटलप्रतिमैर्विमानै रुत्तेरुरम्बर महाम्बुनिधेरमर्त्याः ॥ ११ ॥ द्वारि द्वारि नभस्तलान्निपतितैस्तूपैर्मणीनां मुनिक्रीडापीत पयोधिभूतलमिव व्यालोकयद्यद्यपि । एकस्यैव जगद्विभूषणमणेस्तस्यार्हतो जन्मना मेने रत्नपुरं तथापि मरुतां नाथस्तदा सार्थकम् ॥ ५२ ॥ १. अन्तरीयमधोवस्त्रम्. २. कदलीव. ३. समूहैः . For Private and Personal Use Only ४७
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy